SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० १, मृगापुत्रवर्णनम् १५९ 'जेणं से दारए जे आहारेड' येन व्याधिना स दारकः यत् खलु आहारयति, 'से णं खिप्पामेव विद्धसमागच्छ' तत् खलु क्षिममेव विध्वंसमागच्छति = परिणामान्तरं प्राप्नोति, तदेवाह - 'पूयत्ताए' इत्यादि । 'पूयत्ताए सोणियत्ताए य परिणमइ' श्रूयतया शोणिततया च परिणमति । 'तं पि य' तदपि च 'से' सम्=दारकः, 'पूयं च सोणियं च आहारेइ' पूयं च शोणितं च आहारयति । 'तए णं सा मियादेवी' ततः खलु सा मृगादेवी 'अण्णया कय ई' अन्यदा कदाचित् 'नव मासाणं वहपडिपुण्णाणं' नवानां मासानां बहुप्रतिपूर्णानां 'दारगं' दारकं = पुत्रं, 'पयाया' प्रजाता = प्रजनितवती । कीदृशं दारकमित्याह - 'जाइअं ' जात्यन्धस्-जन्मकालादारभ्यान्धं = नेत्रहीनम्, 'जाव' यावत्-इह यावत्करणात् 'जाइसूर्य' जातिसूकम् इत्यादि वोध्यम्, 'आगिइमेत्तं' आकृतिमात्रम् = अङ्गोपाङ्गानाम् आकारमात्रधारिणम् ॥ सू० १९ ॥ 4 आहार आदि को लेता था वह शीघ्र ही भस्म हो जाता, और पीप तथा रुधिर के रूप में परिणत हो जाता । 'तं पिय से पूयं च सोणियं च आहारेइ' उस पीप और रुधिरको भी यह खा जाता । तणं सा मियादेवी अक्षया कयाई नवहूं मासाणं बहुपडि पुणाणं दागं पयाया जाइअं जाव आगिमेत्तं ' मृगादेवी के जब गर्म के नौ माह के पूरे दिन निकल चुके तब उसके इस पुत्र का जन्म हुआ, जो जन्म से ही अंधा और गंगा आदि था । इसके कोई भी अंग और उपांग पूर्ण नहीं थे; किन्तु उन सबकी केवल आकृति - पात्र ही थी । भावार्थ - मृगापुत्र के अशुभ कर्मों की अतिशय मचलता प्रकट करते हुए सूत्रकार कहते हैं कि जब से यह गर्भ में आया દ્વારા ખાધેલ ખેારાકમાંથી જે કાંઇ આહાર તે મૃગાપુત્ર લેતા હતા તે તુરત જ ખળીને ભસ્મ થઈ જતે। હતા, અને પરૂ તથા રુધિરના રૂપમાં પરિણત પણ धर्म भतो हतो, ' तं पि य से पूयं च सोणियं च आहारेइ ' तेने पशु ते मा तो तो 'तए णं सा मियादेवी अम्नया कथाई नवहं मासाणं बहुपडिपुण्णाणं दारगं पयाया जाइअंध जात्र आगिइयेत्तं ' मृगादेवीने न्यारे गर्भने नव માસના પૂરા દિવસ થયા ત્યારે તેને એક પુત્રને જન્મ થયે, તે જન્મથીજ આંધળા અને મૂંગા હતા, તેનું કેઇ પણ અંગ-ઉપાંગ પૂરું ન હતું, પરન્તુ તે તે તમામની આકૃતિ માત્ર જ હતી. ભાવા-મૃગ પુત્રના અશુભ કર્માંની પ્રખળતા પ્રગટ કરતાં સૂત્રકાર કહે છે છે કેઃ—જ્યારથી તે ગર્ભમાં આવ્યા હતા તે સમયથી તેને સુખ મળ્યું ન હતું,
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy