SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते 'तए णं तीसे मियादेवीए' ततः खलु तस्या मृगादेव्याः, 'अण्णया कयाई अन्यदा-कदाचित् कस्मिंश्चिदन्यस्मिन् समये 'पुनरत्ताररत्तकालसमयंसि' पूर्वरात्रापररात्रकालसमये-रात्रेः पूर्वी भागः पूर्वरात्रः, रात्रेरपरो भागः-अपररात्रः, तावेव-तदुभयमिलितो यः कालसमया कालरूपः समयः, मध्यरात्र इत्यर्थः, तस्मिन् , 'अवरत्त'-इत्यत्र चार्षत्वादेकरेफलोपः 'अपररात्र'-इतिच्छाया; 'कुडुबजागरियाए 'कुटुम्बजागरिकया-कुटुम्बार्थजागरणेन-कुटुम्वचिन्तया,'जागरमाणीए'जाग्रत्याः अजातनिद्रायाः, 'इमे' अयम् 'अज्झथिए' आध्यात्मिकः-आत्मविषयः 'जाव समुप्पजित्या' यावत् संकल्पो-विचारः समुदपद्यत-"एवं खलु अहं विजयस्स खत्तियस्स पुन्धि इट्ठा' एवं खलु अहं विजयस्य क्षत्रियस्य पूर्वमिष्टा, 'कंता' कान्ता, 'धिजा' ध्येया-चिन्तनीया, 'विस्सासिया विश्वासिता-विश्वासः संजातोऽस्यामिति तथा, विश्वासपात्रमित्यर्थः, 'अणुमया' अनुमता-संमता 'आसी' आसम् , 'जं पभिई च णं मम इसे गम्भे' यत्प्रभृति च खलु ममायं गर्भः, 'कुच्छिसि' कुक्षौ-उदरे 'गम्भत्ताए उववन्ने' गर्भत्वे 'तए णं तीसे मियादेवीए अण्णया कयाइं पुन्चरत्तावरत्तकालसमयंसि कुडुवजागरियं जागरमाणीए' कुछ समय पश्चात् एक दिन रात्रि के पूर्वभाग और अपरभाग ले मिलित समय में मध्यरात्रि में-वह भृगादेवी कुटुम्ब की चिन्ता से जग रही थी उस समय 'अज्झथिए जाब समुप्पज्जित्था' उसके निज मन में, चिन्तित, कल्पित, प्रार्थित. और मनोगत ऐसा विचार उत्पन्न हुआ कि-'एवं खलु अहं विजयस्स खत्तियस्स पुन्धि इटा कंता धिजा वेसासिया अणुमया आसी' मैं अपने पति विजय राजा के लिये पहिले, इष्ट, कांत, मनोज्ञ, ध्येयचिन्तनीय, विश्वासपात्र और संमत थी, परन्तु 'जप्पभिई च णं मम અપ્રિય, અમનોજ્ઞ–અસુન્દર અને અણગમતી બની ગઈ. तए णं तीसे मियादेवीए अण्णया कयाई पुनरत्तावरत्तकालसमयंसि कुइंवजागरियं जागरमाणीए' 3281 समय पछी मे हिवस रात्रीना पूर्वमा અને અપહભાગથી મિશ્રિત સમયમાં એટલે મધ્યરાત્રિમાં તે મૃગાદેવી, કુટુંબની यिन्ताथी Mal Reी ती, ते समये 'इमे अज्झथिए जाच समुप्पज्जित्था' તેના મનમાં ચિન્તિત, કલ્પિત, પ્રર્થિત અને મનોગત વિચારે ઉત્પન્ન થયા કે'एवं खलु अहं विजयस्स खत्तियस्स पुचि इट्टा, कंता, धिज्जा वेसासिया, अणुमया आसी' भा! पति दिल्याने प्रथम 52, astel, ziत, सुंदर, નેસમનહરણ કરનારી, ધ્યેય—ચિન્તનીય અને વિશ્વાસપાત્ર તથા માનીતી હતી, પરંતુ
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy