SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ - १०४. विपाकश्रुते मनुष्यमृतका, मूषकमृतका, अश्वमृतकः, इस्तिमृतकः, सिंहमृतकः, व्याघ्रमृतकः, वृकमृतकः, द्वीपिकमृतकः । तत्र गोमृतकः-गोम॑तको मृतकलेवरमित्यर्थः । शुनकमृतक:-शुनकस्य कुक्कुरस्य मृतको मृतकलेवरम् । दीपकमृतकः-दीपका कृकलास: 'गिरगिट' इतिप्रसिद्धस्तस्य मृतका शवः-मृतकलेवरमित्यर्थः। एवं-मार्जारमृतकादयो व्याख्येयाः, द्वीपिको व्याघ्रविशेषः-चित्ता' इति भाषापसिद्धः । कीदृशोऽहिमृतकादिरिति तद्विशेषणान्याह-'मय-कुहिय-विणह-दुरभि-वावण्ण-दुन्भिगंधे' इत्यादि । मृत-कुथित-विनष्ट-दुरभि-व्यापन्न-दुरभिगन्धः मृतो-जीवविमुक्त एव सन् कुथिता कोथमुपगतः-शटित इत्यर्थः, तथा विनष्टः स्वरूपादपेतः सन् दुरभिः-तीव्रतरदुष्टगन्धोपेतः, तथा व्यापन्नः शकुनिशृगालादिभिर्भक्षितत्वाद् विरूपां-बीभत्सावस्थां प्राप्तः सन् दुरभिगन्धः दुरभिगन्धोऽस्यास्तीत्यर्थेऽच् , परमतीव्रदुर्गन्धवानित्यर्थः । ततः पदत्रयस्य कर्मधारयः । 'किमिजालाउलसंसत्ते' कृमिनालाकुलसंसक्तः-कृमिजालैः कीटसमूहैराकुलं व्याप्तं यथा भवति तथा संसक्ता परिपूर्णः। तथा-'असुइ-विलीण-विगय-वीभच्छ-दरिसणिज्जे' अशुचि-विलीन-विकृत-वीभत्स-दर्शनीयः- अशुचिः - स्पर्शकरणायोग्यत्वात् , विलीनः-जुगुप्सासमुत्पादकत्वात् , विकृतः-चित्तसमुद्वेगजनकत्वात् , बीभत्स:वन्धमडे इ वा, विगमडे इ वा, दीवियमडे इवा, मय-कुहिय-विणव-दुरमि -बावण्ण-दुभिगंधे, किमिजालाउलसंसत्ते, असुइ-विलीण-विगय-बीभच्छ-दरिसणिज्जे' इतने पदों का संग्रह हुआ है । इन पदों के अर्थ इस प्रकार हैसर्प के मृतक, गाय के, कुत्ते के, गिरगिट के, मार्जार के, मनुष्य के, महिष के, चूहे के, घोडे के, हाथी के, सिंह के, व्याघ्र के, वृक-(भेडिया) के और दीपिक चीता के मृतक-मरे हुए शरीर, जो कि कुथित-सडे हुए, अतएव विनष्ट-आकृतिरहित, दुरभि-दुर्गन्धयुक्त और व्यापन्न-शृगालादि से खाये जाने के कारण विरूप आकार के हैं, और जिन में कीडों का समूह विलविला रहा है, और इसी लिये जो स्पर्श के अयोग्य होने से अशुचि, घृणा का उत्पादक होने सीहमडे इ वा, वग्धमडे इ वा, विगमडे इ वा, दीवियमडे इ वा, मयकुहिय-विणह-दुरभि चावण-दुन्मिगंधे, किमिजालाउलसंसत्ते, असुइ-विलीणदिगय-चीभच्छ-दरिसणिज्जे मेटा पट्टोन। सं था छे. २मा यहाना मर्थ ॥ પ્રકારે ઇ-સિંહ, વાઘ, ઘેટું, ચિત્ત વગેરેનાં મુડદાં, કે જે સડેલાં, આકૃતિ વિનાનાં, દુર્ગધથી ભરપૂર અને શિયાળા દ્વારા ભક્ષિત થવાને કારણે વિરૂપ આકારવાળાં છે. અને જેમાં કડાઓનો એ ખીચખીચ ભયે છે (ખદબદી રહ્યો છે, એટલા માટે જે સ્પર્શ કરવા ગ્ય
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy