SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ विपाकर्षान्द्रको टीका, अ० १, गौतमस्वामिवर्णनम् . ८१ जाइअंधे, जाइअंघरूवे ? हंता! अत्थि। कहि णं भंते ! से पुरिसे जाइअंधे जाइअंधरूवे ? एवं खलु गोयमा ! इहेव मियागामे णयरे विजयस्स खत्तियस्स पुत्ते मियादेवीए अत्तए मियापुत्ते नामं दारए जाइअंधे जाइअंधळंवे, नत्थि णं तस्स दारगस्स जाव आगिइमित्ते । तए णं सा मियादेवी जाव पडिजागरमाणी२ विहरइ । तए णं से भगवं गोयमे समणं भगवं महावीरं वंदइ नमंसइ, वंदित्ता नमंसित्ता एवं वयासी-इच्छामि णं भंते ! अहं तुब्भेहिं अब्भणुन्नाए समाणे मियापुत्तं दारगं पासित्तए। अहासुहं देवाणुप्पिया !। तए णं से भगवं गोयमे समणेणं भगवया महावीरेणं अब्भणुन्नाए समाणे हढे तुझे समणस्स भगवओ महावीरस्स अंतियाओ पडिनिक्खमइ, पडिनिक्खमित्ता अतुरियं जाव सोहेमाणे सोहेमाणे जेणेव मियागामे णयरे तेणेव उवागच्छइ, उवागच्छित्ता मियागामं णयरं मज्झमझेणं अणुपविसइ, अणुपविसित्ता जेणेव मियादेवीए गिहे तेणेव उवागच्छइ ॥ सू० ८॥ टीका__'तेणं कालेणं' इत्यादि । तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'जेहे अंतेवासी' ज्येष्ठोऽन्तेवासी=मुख्यशिष्यः, 'इंदभूई णामं अणगारे' इन्द्र तेणं कालेणं' इत्यादि । 'तेणं कालेणं तेणं समएणं' उसी काल और उसी समय में, 'समणस्स भगवओ महावीरस्स' श्रमण भगवान महावीर के 'जेटे 'तेणं कालेणं' त्या. ___ 'तेणं कालेणं तेणं समएणं' tण भने त समयने विष 'समणस्स भगवओ महावीरस्स' श्रभा भगवान महावीरना 'जेठे अंतेवासी' भोट : fav4
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy