________________
प्रयदर्शिनी टीका. अ० २६ प्रतिलेखनाविधिः त्रस्य उभयकाले प्रतिलेखनविधानात् । स्वाध्यायानन्तरं कालप्रतिक्रमणं कर्तव्यम् । चतुर्थपौरुष्यामपि स्वाध्यायस्य विधानात् । कालप्रतिक्रमणं च स्वाध्यायसमाप्तौ स्यादित्यतः 'अपडिक्कमित्ता कालस्स' इत्युक्तम् । ' कालस्स' इत्यत्र सम्बन्ध सामान्ये षष्ठी ॥२२॥
प्रतिलेखनाविधिमाह-- मूलम्-मुहपोत्तियं पंडिलेहित्ता, पडिलेहिज गोच्छगं ।
गोच्छगलइयंगुलिओ, वाइं पडिलेहए ॥२३॥ छाया--मुखवस्त्रिका प्रतिलेख्य, प्रतिलेखयेद् गोच्छकं ।
गोच्छकलतिकामङ्गुलितो, वस्त्राणि, प्रतिलेखयेत् ॥२३॥ टीका---' मुहपोत्तियं ' इत्यादि।
मुनिः मुखवस्त्रिकाम् अष्टपुटलक्षणां सदोरकमुखवस्त्रिका प्रथम प्रतिलेख्य गोच्छक प्रमाणिकाम् उपलक्षणखाद् रजोहरणं च अङ्गुलितः अङ्गुल्युपरिधृत्वा, गोच्छकलतिकां प्रसार्जिकादण्डं ' दांडोति ' भाषा प्रसिद्धम् , उपलक्षणत्वाद् रजोप्रतिक्रमण नहीं करके (भायणं पडिलेहए-भाजनं प्रतिलेखयेत् ) उपकरण मात्रकी प्रतिलेखना करे । स्वाध्यायके बाद कालप्रतिक्रमण करना चाहिये और चतुर्थ पौरुषीमें भी स्वाध्याय करनेका विधान है। इसलिये इस गाथामें 'अपडिकमित्ता कालस्स' ऐसा कहते है ॥ २२ ॥
अब प्रतिलेखनाकी विधि कहते हैं—'मुहपोत्तियं ' इत्यादि ।
अन्वयार्थ-मुनि (मुहपोत्तियं-सुखवस्त्रिकाम् ) आठ पुट वाली सदोरकमुखवत्रिकाकी सर्व प्रथम (पडिलेहित्ता-प्रतिलेख्य) प्रतिलेखना करे । इसकी प्रतिलेखना करके बादमें (गोच्छगं अंगुलिओ गोच्छग लइयं पडिलेहिज्ज-गोच्छकं अंगुलितः गोच्छकलतिका प्रतिलेखयेत् ) प्रमार्जिकाकी, रजोहरणकी तथा अंगुलियोंके ऊपर रखकर गोच्छकगमन मिEि३५ इर्यापथिक न ४२di भायणं पडिलेहए-भाजनं प्रतिलेखयेत् 64કરણ માત્રની પ્રતિલેખના કરે. સ્વાધ્યાયના પછી કાલ પ્રતિક્રમણ કરવું જોઈએ. અને ચતુર્થ પૌરૂષીમાં પણ સ્વાધ્યાય કરવાનું વિધાન છે. એ માટે આ ગાથામાં "अपडिकमित्ता कालस्स" मे ४९ छे ॥२२॥
वे प्रतिमनानी विधि हेवामां आवे छे-" मुहपोत्तियं" छत्या.
मन्वयार्थ-मुनि मुहपोत्तिय-मुखवधिकाम् मा४ पुटपाणी सहो२४भुमपसिनी सर्व प्रथम पडिले हित्ता-प्रतिलेख्य प्रतिमना ४२ सनी प्रतिमना ४ा पछी गोच्छगं अंगुलिओ गोच्छगलइयं पडिलेहिज्ज-गोच्छक अंगुलितः गोच्छकलतिकां प्रतिलेखयेत् प्रमालानी, रहनी, तथा मांजणीयानी ५२ २१सी