________________
प्रियदर्शिनी टीका अ २५ जयघोष-विजयघोषचरित्रम् मूलम्-कोहा वा जइ वा हासा, लोहा वा जइ वा भैया।
मुंसं . वैयइ जो उ, 'तं वयं बूंम माहणं ॥२४॥ छाया-क्रोधाद् वा यदिवा हासात् , लोभाद् वा यदि वा भयात् । .' मृषा न वदति यस्तु, तं वयं ब्रूमो ब्राह्मणम् ॥२४॥ टीका-'कोहा वा' इत्यादि
यस्तु क्रोधात्-क्रोधवशात्, उपलक्षणत्वान्मानवशाद् वा, यदि वा हासात् हास्यवशात्, वा-पुनः लोभाद-लोभवशात्, उपलक्षणत्वात् मायावशादपि, यदि वा भयात् भयवशाच्चापि मृषा-असत्यं न वदति । तं जनं वयं ब्राह्मणं ब्रूमः। उसंच
" यदा सर्वानृतं त्यक्तं, मिथ्याभाषा विवर्जिता।
अनवधं च भाषेत, ब्रह्म संपद्यते तदा ॥" इति। " यदा न कुरुते पापं सवेंभूतेषु दारुणम् ।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ।।" ॥ २३ ॥ 'कोहा' इत्यादि--
अन्वयार्थ (जो उ-यस्तु) जो (कोहा-क्रोधात्) क्रोधसे मानसे (जइ वा-यदि वा) अथवा हास्यसे (लोहा-लोभात् ) लोभसे मायासे (जइवा-यदि वा) अथवा (भया-भयात् ) भयसे भी (मुसंन वयउमृषा न वदति ) असत्य नहीं बोलता है । ( तं वयं माहणं बूम-तं वयं ब्राह्मण ब्रूमः) उसको हम ब्राह्मण कहते हैं ।। कहा भी है
" यदा सर्वानृतं त्यक्तं, मिथ्याभाषाविवर्जिता।
अनवद्यं च भाषेत, ब्रह्म संपद्यते तदा ॥" जय सब प्रकारके असत्यका त्याग हो, मिथ्या भाषा वर्जित हो
" यदा न कुरुते पापं, सर्वभूतेषु दारुणम् ।
__ कर्मणा मनसा वाचा, ब्रह्म संपद्यते तदा ॥"॥२३॥ “कोहा"-त्या !
भन्षयार्थ-जो उ-यस्तु कोहा-क्रोधातू आधथी, भानथी, मथा हास्यथी. લોભથી, માયાથી, અથવા ભયથી પણ અસત્ય બોલતા નથી એમને અમે બ્રાહ્મણ કહીએ છીએ. કહ્યું પણ છે--
" यदा सर्वानृतं त्यक्तं, मिथ्या भाषा विवर्जिता।
अनवद्यं च भाषेत, ब्रह्म संपद्यते तदा ॥" જ્યારે સર્વ પ્રકારના અસત્યને ત્યાગ હેય, મિથ્યાભાષા વત હોય,