SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. ३६ स्थलचरजीवनिरूपणम् संतई पपणाईया, अपजवलिया कि यें । ठिइं पडुच्च साईयां, सपज्जवलिया वि यं ॥१८३।। पलियोवेमाइं तिणि उ, उकोलेण वियाहिया । आंउठिई थलयराणं, अंतोमुंहुत्तं जहन्निया ॥१८४॥ पलियोमाइं तिणि उ, उक्कोसेण वियाहिया। पुत्वकोटिपुहत्तेणं, अंतोसुहृतं जहन्निया । कायाठिई थलयरोणं, अंतरं 'तेलिभ भवे ॥१८५॥ कालसणंतसुकोसं, अंतोसुहुन्तं जहनेयं । विजंढस्मि लएँ काये, थलयराणं तु अंतरम् ॥ १८६॥ छाया-चतुष्पदाश्च परिसपाः, द्विविधाः स्थलचरा भवन्ति । चतुष्पदाश्चतुर्विधाः, तान्मे कीर्तयतः शृणु ॥ १७९॥ एकखुरा द्विखुराश्चैव, गण्डीपदाः सनखपदाः। हयादयः गवादयः, गजादयः 'सिंहादयः ॥ १८०॥ भुजोरः परिसपश्चि, परिसपा द्विविधा भवन्ति । गोधादयः, अह्यादयश्च, एकैकेऽनेकधा भवन्ति ॥१८१॥ लोकैकदेशे ते सर्वे, न सर्वत्र व्याख्याताः।। अतः कालविभागं तु, वक्ष्यासि तेषां चतुर्विधम् ॥१८२॥ सन्ततिं प्राप्यानादिकाः, अपयेवसिता अपि च । स्थिति प्रतीत्य सादिकाः सपर्यवसिता अपि च ॥१८३॥ पल्योपमानि त्रीणि तु, उत्कर्षेण व्याख्याता। आयुः स्थितिः स्थलचराणास , अन्तर्मुहर्त जयन्यिका ॥१८४॥ पल्योपमानि त्रीणि तु, उत्कर्षेण व्याख्याता। पूर्वकोटिपृथक्त्वेन, अन्तर्मुहूर्त जघन्यिका॥ कायः स्थितिः स्थलचराणाम् , अन्तरं तेषामिदं भवति ॥१८५॥ कालं अनन्तसुत्कृप्टम् , अन्तर्मुहूर्त जघन्यकम् । त्यक्ते स्वके काये, स्थलचराणां तु अन्तरम् ॥१८६॥ टीका-'चउप्पया ये' इत्यादि स्थलचराः पञ्चेन्द्रिय तिर्यग्र जीवा द्विविधा भवन्ति । तद् यथा-चतुप्पदाः, परिसपश्चि । तत्र चतुष्पदाचरणचतुष्टयवन्तः, चतुर्विधाः चतुः प्रकारका सन्ति, तान मे मम कीर्तयतः शृणु ॥१७९॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy