SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ ७३८ उत्तराध्ययन सूत्रे सङ्कलनया द्वयशीत्यधिकानि चत्वारि शतानि (४८२) भङ्गा भवन्ति । उक्त गाथासु सर्वत्र 'जे' इत्यत्र जातावेकवचनम् ॥४७॥ सम्प्रत्युपसंहारद्वारेणोत्तरगाथासम्बन्ध माह मूलम् - ऐसा अजीवविभक्ती, समासेण वियाहियाँ । इत्तो जीववित्ति, वच्छामि अणुपुवसो ॥ ४८ ॥ छाया - एषा अजीवविभक्तिः, समासेन व्याख्याता । इतो जीवविभक्ति, वक्ष्यामि भानुपूर्व्या ||४८ || टीका- ' एसा अजीवविभत्ती' इत्यादि -- " जम्बू ! एषा = अनन्तरोक्ता, अजीवविभक्तिः = अजीवानां विभक्तिः - विभागः, भेद इति यावत् समासेन = संक्षेपेण, व्याख्याता = तीर्थकरादिभिर्वर्णिताः । इतः =अतः परम्, जीवविभक्तिम्, आनुपूर्व्या = अनुक्रमपुरःसरं, वक्ष्यामि = कथयिष्यामि ॥ ४८ ॥ दो २ गंध. पांच रस, आठ स्पर्श और पांच संस्थान, इन सबके भंगांका परस्पर योग करने से चार सौ बयासी (४८२) भंग होते हैं ॥ ४७ ॥ अब सूत्रकार पूर्वोक्त कथनका उपसंहार करके उत्तरगाथा के संबंधको कहते हैं— 'एसा' इत्यादि । अन्वयार्थ —- हे जम्बू ! (एसा अजीव विभक्ती - एषा अजीवविभक्तिः) यह पूर्वोक्त रूपसे अजीवका विभाग मैंने (समासेण वियाहिया - समासेन व्याख्याताः) संक्षेपसे कहा है । (इत्तो - इतः) इसके बाद (अणुपुव्वसोआनुपूर्व्या) क्रमानुसार (जीवविभत्ति वृच्छामि जीवविभक्ति वक्ष्यामि) जीवके विभागको कहता हूं ॥ ४८ ॥ પ્રમાણે પાંચ વર્ણ, બે ગંધ, પાંચ રસ અને આઠે સ્પર્શે અને પાંચ સસ્થાન અ. સહુના ભાગોના પરસ્પર મેળ કરવાથી ચારસેા બ્યાસી (૪૮૨) ભંગ થાય છે.૫૪ના હવે સૂત્રકાર પૂર્વોક્ત કથનના ઉપસંહાર કરીને ઉત્તર ગાથાના સંબંધને उडे छे" एसा " त्याहि ! अन्वयार्थ-डे भ्यू ! एसा अजीव विभत्ती - एषा अजीवविभक्तिः भा पूर्वोक्त३थथी अलवना विभाग में उमासेण वियाहिया - समासेन व्याख्याताः संक्षेपथी ह्यो छे. इत्तो - इतः माना पछी अणुपुव्वतो- आनुपूर्व्या भानुसार जीवविभत्ति वुच्छामि – जीवविर्भात वक्ष्यामि अपना विलागते उहुँ छु ॥ ४८ ॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy