SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३३ ज्ञानावरणदर्शनावरण स्वरूपनिरूपणम् ५८१ एवं कर्मणो मूलप्रकृतीरुत्वा साम्प्रतमुत्तरप्रकृतीः प्ररूपयन् पूर्व ज्ञानावरण प्रकृती पाह मूलम्-नाणावरणं पंचेविहं, सुयं आभिर्णिबोहिथं । • ओहिनाणं च तइयं, मणनाणं च केवलं ॥ ४ ॥ छाया-ज्ञानावरणं पञ्चविध, श्रुतमाभिनिबोधिकम् । अवधिज्ञानं च तृतीयं, मनोज्ञानं च केवलम् ॥४॥ टीका-'नाणावरणं' इत्यादि-- ज्ञानावरणं पञ्चविधम् । कथं तत् पञ्चविधम् ? इति प्रश्नावसरे-आवरणीय भेदादेव इहावरणस्य भेद इत्याशयेन आवरणीयस्य ज्ञानस्यैव भेदानाह- सुयं' इत्यादि । अन्यत् सुगमम् ॥ ४॥ लता रहता है। यह भोगान्तरायकर्म का उदय है। इसी तरह दानान्तराय आदि कर्म भी जान लेना चाहिये ॥२-३ ॥ अब सूत्रकार कर्मों की उत्तर प्रकृतियां कहते हैं-जिसमें प्रथम ज्ञानावरण की प्रकृतियां कहते हैं-'नाणावरणं' इत्यादि। अन्वयार्थ-(नाणावरणं पंचविहं-ज्ञानावरणं पंचविधम्) ज्ञानावरण कर्मकी पांच पकृतियां हैं-वे इस प्रकार हैं-(सुयं आभिणियोहियं तइयं ओहिनाणं मणनाणं च केवलम्-श्रुतम् आभिनिरोधिकस् तृतीयं अवधिज्ञान, मनोज्ञानं च केवलम् ) श्रुतज्ञानावरण, अतिज्ञानावरण, अवधिज्ञानावरण, मनः पर्ययज्ञानावरण और केवलज्ञानावरण । श्रुतज्ञान का आवारक कर्म श्रुतज्ञानावरण, मतिज्ञान का आवारक कर्म भतिज्ञानावरण, अवधिज्ञान-का પીઈને જ પોતાનો સમય પૂરો કરે છે, એ ભેગાન્તરાય કમને ઉદય છે. मा प्रमाणे हानान्तराय भने पY at aai , ॥२॥3॥ હવે સૂત્રકાર કર્મોની પ્રકૃતિને બતાવે છે. આમાં સહુ પ્રથમ જ્ઞાનાવરसीय प्रकृतिन ४ छ-" नाणावरणं " त्यादि। सन्क्या-नाणावरणं पंचविहं-ज्ञानाणरणं पंचविधम् ज्ञानावरभनी पांय प्रतियो छ-ते २॥ प्रभारी छे सुयं आभिणिवोहियं तइयं ओहिनाणं मणनाणं च केवलम्-श्रुतस् आभिनिबोधिकम् तृतीय अवधिज्ञानं मनोजानं च केवलम् श्रुत ज्ञाना१२९य, मति ज्ञानावरणीय, अपधिज्ञानापरणीय, मनः પર્યય જ્ઞાનાવરણીય અને કેવલ જ્ઞાનાવરણીય, શ્રુતજ્ઞાનનું આવરક કર્મ શ્રત જ્ઞાનાવરણીય, મનિજ્ઞાનનું આવારક કર્મ મતિ જ્ઞાનાવરણીય, અવધિજ્ઞાનનું
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy