SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ४४७ : प्रियदर्शिनी टीका. अ० ३२ प्रमादस्थानवर्णनम् दुःखप्रमोक्षोपायमाह- रा मूलम् - नाणस्स सव्वंस्स पगासणाए, अन्नार्णमोहस्स विवज्रेणाए । एगस्स दोसस्स य संखएणं, एगंत सुक्खं समुंवेइ मोक्खंइ ॥२॥ छाया -- ज्ञानस्य सर्वस्य प्रकाशनया, अज्ञानमोहस्य विवर्जनया । रागस्य द्वेषस्य च संक्षयेण, एकान्तसौख्यं समुपैति मोक्षम् ॥ २ ॥ टीका -' नाणस्स ' इत्यादि - सर्वस्य ज्ञानस्य = अभिनिवोधिकज्ञानादेः । प्रकाशनया = निर्मलीकरणेन, अनेन सम्यग्ज्ञानात्मको मोक्षहेतुरुक्तः । तथा अज्ञानमोहस्य = अज्ञानं-मत्यज्ञानादिकं, मोह: - दर्शनमोहनीयम्, तयोः समाहारेऽज्ञानमोह, तस्य विवर्ज्जनयामिथ्या श्रुतश्रवणकुदृष्टि सङ्गपरिहारादिना परिहारस्तया, अनेन सम्यग्दर्शनात्मको भावार्थ - - अनादिकाल से इस जीव के साथ जो मिथ्यात्वादि कारण-. वाला शारीरिक एवं मानसिक दुःख लगा हुआ है उसकी जब आत्यंतिक निवृत्ति हो जाती है तो उसीका नाम मुक्ति है । यह दुःखाभावरूप नहीं है । यह मुक्ति जीव को किस तरह प्राप्त होती है यह बात सूत्रकार शिष्यों को समझाते हैं, और साथ में यह भी कहते हैं कि यह एकान्तहित विधायक है ॥ १ ॥ अब दुःख से छूटने का उपाय कहते हैं - 'नाणस्स ' इत्यादि । अन्वयार्थ - ( सवस्स नाणस्स पगासणाए अन्नाग मोहस्स विवज्जजाए. रागस्स दोसस्स य संखएणं एगन्तसुक्खं मोक्खं समुवेइ - सर्वस्य ज्ञानस्य प्रकाशनया, अज्ञान मोहस्य च विवर्जनया, रागस्य द्वेषस्य च संक्षयेण एकान्तसौख्यं मोक्षं समुपैति ) आत्मा आभिनिबोधक आदि ભાવા—અનાદિકાળથી આ જીવની સાથે જે મિથ્યાત્વ આદિ કારણવાળા શારીરિક અને માનસિક દુઃખ લાગેલ છે. એની જ્યારે અત્યંતિક નિવૃત્તિ થઈ लय, छे, खातुं नाम भुक्ति छे से दुःखालाव३य नथी. या भुक्ति भवनेः કઈ રીતે પ્રાપ્ત થાય છે. આ વાત સૂત્રકાર શિષ્યને સમજાવે છે. અને સાથે साथ मे या मतावे छे हैं, या अन्तहित विधाय छे. ॥ १ ॥ वे दुःथी छुटवाना उपाय आहेवामां आवे छे " नाणस्स" इत्यादि । अन्वयार्थ- सव्वस्स नाणस्स पगासणाए अन्नाणमोहस्स विवज्जणाए एगस्स दोसरस य संखएणं एगतसुखं मोक्खं समुवेइ- सर्वस्य ज्ञानस्य प्रकाशनया अज्ञानमोहस्य च विवर्जनया रागस्य द्वेषस्य च संक्षयेण एकान्तसौख्य मोक्षं समुपैति आत्मा सालि
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy