SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३० संलीनतावर्णनम् ४०९ संपादकानि, इह तु शब्दो निश्चयार्थकः । पुनः कथं भूतानि ? उग्राणि दुष्करतया कठिनानि । यद्यपीह संसार्यात्मनः कायानुगतत्वेन क्लेशः स्यात् । तथापि मोक्षाभिलाषिणां भावितात्मनां क्लेशो न भवतीति कायक्लेशस्य कर्मनिर्जराजनकत्वेन तपोधर्म रूपत्वमुक्तम् । 'ठाणा' इत्यादौ पुल्लिङ्गनिर्देश आषत्वात् ॥ २७ ॥ संलीनतामाहमूलम्-एगंतमणावाएं, इत्थीपसुविवज्जिए। . सयासणसेवणया, विवित्तसयणासणं ॥ २८॥ छाया-एकान्तेऽनापाते, स्त्रीपशुविवर्जिते । शयनासनसेवनता, विवक्तशयनासनं ॥ २८॥ टीका--' एगंत' इत्यादि-- एकान्ते -जनसंवाधरहिते, अनापाते-स्वादिगमनागमनवर्जिते, स्त्रीपशुविवर्जितं =त्रीपशुपण्डकादि, रहिते, शून्यागारादाविति भावः । शयनासनसेवनता शयना, (उग्गा-उग्रा) अथवा मोक्ष सुखके प्रदाता माने गये हैं। इसीलिये ये दुष्कर होनेसे ( कायकिलेसं तमाहियं-कायक्लेशः स आख्यातः) सो कायक्लेश नामका बाह्यतप है। यद्यपि संसारी आत्माओंको ऐसा करनेसे क्लेश होता है परन्तु मोक्षाभिलाषी भावित आत्माओंको ऐसा करना क्लेशास्पद न होकर प्रत्युत कर्म निर्जराका कारण माना जाता है इसलिये यह 'तप' माना गया है ॥२७॥ संलीनता इस प्रकार है-'एगंतमणावाए' इत्यादि । अन्वयार्थ-(एगंतमणावाए-एकान्तेऽनापाते) जो स्थान एकान्त हो स्त्री आदिकोंके गमनागमनसे वर्जित हो (इत्थीपसुविवज्जिए-स्त्री पशु मापवावा मनायेस छे. या भाटे मे हु४२ वाथी उग्गा-उग्रा महानि छ: जहा धरिज्जति-यथा धार्यन्ते मारे प्रमाणे धारण ४२पामा मातशते तेने धार ४२७ ते कायकिलेसं तमाहियं-कायक्लेशः स आख्यातः यश नाम બાહ્ય તપ કહેવામાં આવે છે. જો કે, સંસારી આત્માઓને આ પ્રમાણે કરવામાં ભારે કલેશ થાય છે પરંતુ મેક્ષાભિલાષી ભાવિત આત્માઓને આ કરવું શાસ્પદ નહીં પરંતુ કર્મનિજેરાનુ કારણ માનવામાં આવે છે. આ કારણે આ “તપ” માનવામાં આવેલ છે. રેરા समानता २मा प्रारे छ.-" एगंतमणावाए" त्या!ि स-क्याथ-एगंतमणावाए-एकान्तेऽनापाते रे स्थान प्रान्त हाय, श्री मानि गमनागमनथी 40 हाय, इत्थी पसु विवज्जिए-स्त्री पशु विवर्जिते
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy