SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. ३० रसपरित्यागवर्णनम् ....... ४०७ कृत्वा यदि दास्यति, तदा ग्रहीष्यामीत्यादयः। कालाभिग्रहाः-सकलभिक्षाचर निवर्तनावसरे मया पर्यटितव्य मित्यादयः । भावाभिग्रहास्तु हसन रुदन् वा बद्धो वा यदि दाता दास्यति तदाऽहमादास्ये नत्वन्यथेत्यादयः ॥ २५ ॥ रसपरित्यागमाहमूलम्-खरिदहि सपिलाई, पंणयं पाणभोयणं । परिवज्जणं रसाणं तु, अणियं रसविवज्जणं ॥२६॥ छायो-क्षीर दधि सर्पिरादि, प्रणीतं पानभोजनम् । परिवजेनं रसनां तु, भणितं रसवजेनम् ॥ २६ ॥ टीका-'खीरदहि' इत्यादि क्षीरं-दुग्धं, दधि-इदं प्रसिद्धार्थकम् , सर्पिः-घृतम् , आदि शब्दाद् गुडपक्यानादीनां ग्रहणम् , तथा प्रणीतं-सरसं व्याघारितं, पानभोजनं पानं-पानकं वर्जूरदिक भोजनको लूंगा' सो द्रव्याभिग्रह है। 'जो दाता देहलीको अपनी जंघाके बीचमें करके भोजन देगा उससे भिक्षा लूंगा' लो क्षेत्राभिग्रह है। 'समस्त भिक्षुक जब शिक्षा ले आवेंगे तब मैं भिक्षा लेने जाऊँगा' ऐसा नियम करना सो कालाभिग्रह है। 'हँसता हुआ, या रोता हुआ अथवा बद्ध हुआ दाता शिक्षा देगा तो ही लूंगा' ऐसा नियम करना भावाभिग्रह है ॥ २५ ॥ अब रसपरित्यागका स्वरूप कहते हैं-'खीरदहिः' इत्यादि । ' अन्वयार्थ-(खीर दहि सप्पिमाई-क्षीर दधि सपिरादि) क्षीर-दुग्ध, दधि, सर्पि-घृत इन रसोके तथा गुड़में पके हुए अन्न तथा (पणीयं पाण भायणं-प्रणीतं पानभोजनम् ) जिसमें बगार लगा हो ऐसे भोजन पान નને લઈશ” એ દ્રવ્યાભિગ્રહ છે. “જે દાતા દેહલીને પિતાની જેઘાની વચમાં કરીને ભેજન આપશે તેનાથી ભેજન લઈશ.” એ ક્ષેત્રાભિડ છે. “સઘળે ભિક્ષુ જ્યારે ભિક્ષા લઈને આવશે ત્યારે હું ભિક્ષા લેવા જઈશ” એ નિયમ કરવો તે કાળ અભિગ્રહ છે. હસતા, રેતા, અથવા બંધાયેલ દાતા ભિક્ષા આપશે તે જ હું લઈશ” આ નિયમ કરે એ ભાવાભિગ્રહ છે મારપા ., वे २सपरित्यागर्नु २१३५ ४ छ.-" खीरदही." त्या! . . २५-याथ-खीरदहि सप्पिमाई-क्षीरदधिसर्पिरादि भी२, ध, घड़ी, धी. मा २सान तथा गामा ५४वेस भन्न पाणीयं पाणभायणं-प्रणीतं पानभोजनम् તથા જેમાં વઘાર લાગેલ હોય એવું ભોજન, પાન, ખજુર, રસ, આદિ તથા
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy