SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ ३९२ उत्तराध्ययन सूत्रे प्रकारेण द्रव्येग मौदर्य भवति । तु शब्दः पादपूरणे । एतच्च जघन्येन एक सिक्यादि भवति । तिक्यं - कणप्रमाणमन्तं 'सिता ' इति भावाप्रसिद्धम् । एफसिक्थादारभ्य पर्यन्तं तं मानुमन्तं भुज्यते यत्र सजघन्यमवमौदर्यं भवति । द्वाणे आगरे चतुर्विगतिमात्रं भुज्यते यत्र तत्प्रमाणप्राप्तभवमौदर्यम् पोडलमा यत्र सुज्यते तदर्थमनौदर्यम्. कपला टकादारभ्य सिक्यमात्रपर्यन्त यत्र ने तत्कृत्रम् उत्कृष्टतमममदर्थं भवतीति भावः ।। १५ ।। क्षेत्रामौदर्यमाह - मूलम् गा नगरे नेह राहाणि निराने में आयरे पैल्ली । खंडे कवर्ड दोण पण सब संवाहे ॥१६॥ आप विहारे, सन्निवेसे तनार्थघोसे ये । थलिनेणा संधारे, सत्थे संवर्द्धये ॥ १७ ॥ aise . घरेतु नितियं खेत्तं । कैंपइ उ एग्नोई, एवं खेतेर्णे ॐ भवे ॥ १८ ॥ ग्रामे नारे तथा राजधानी. निगने चाकारे पल्ल्याम् । खेटे कट द्रोणखन्नमन्दा ॥ १६ ॥ चाहिये। 'जहन्ने णेगसित्थाह-जयन्येन एकलिक्यादि) एक कणसे लेकर एक कवलग्रास तकका आहार करना यह जत्य अमौर्य है । बत्तीस कवलमात्र आहारमेसे कोईए का खाना वह प्रमाणप्राप्त अवमौदर्य है । सोलह रुबलमात्रा आहार करना वह अर्घ अवसौदर्य है। आठ कवलसे लेकर एक साथ कणनक खाना वह उत्कृष्ट, उत्कृष्टतर, तथा उत्कृष्टतम अवमौंदर्य है ॥१५॥ परिभाषु भएवं लेई मे जहन्नेणेगसित्याइ - जवन्येन एकलित्रादि मे सुधी લઈ ને એક કાર્ડીયા સુત્રા આહાર કરવું. આ જઘન્ય અવમૌર્ય છે. ખત્રીસ કાળવ્યાના અ હુમાયો ચે.વીત કેળીના મંત્ર ખાવા એ પ્રમાણુ પ્રાપ્ત અવસૌદર્ય છે સેળ કાળીયાને આહાર કરવું તે અધ અવમૌય છે. આકેળીયાથી લઈ ને એક કણ સુધીતુ ખાવુ તે ઉત્કૃષ્ટ, ઉત્કૃષ્ટનર તથા ઉત્કૃષ્ટતમ तय है. ॥१५॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy