________________
प्रियदर्शिनी टीका अ० २९ संकलकर्मक्षयफलवर्णनम् ७३
૩૬૨
उच्चारणं, ह्रस्वाक्षारोच्चारणं च न विलम्वितं नापि वा तं किंतु मध्यममेवगृह्यते । तस्याद्धा - कालः, यावता ते वर्णा उच्चार्यन्ते, ईषत्पञ्चह्नस्वाक्षरोच्चाराद्वा तस्यां च खलु अनगारः समुच्छिन्नक्रियम् = समुच्छिन्ना - निरुद्धा, क्रिया - मनोव्यापारादिरूपा यस्मिस्तत्तथा उपरतमनोवाक्काययोगमित्यर्थः, अनिवृत्ति = न निवर्तते कर्मक्षयात् प्रागित्येवं शीलं शुक्लध्यानं - शुक्लध्यानचतुर्थभेदरूपं ध्यायन् = कुर्वन्शैलेश्यवस्थामनुभवन्, वेदनीयं - सातादि, आयुष्कं = मनुष्यायुः, नाम - मनुजगत्यादि, गोत्रं च - उच्चैर्गोत्रम् एतानि चत्वार्यपि सत्कर्माणि विद्यमान कर्माणि युगपत्= एकदैव, क्षपयति=निर्जरयति ॥ ७२ ॥
सकलकर्मक्षयानन्तरं किं भवतीतित्रिसप्ततितमभेदमाह
मूलम् - ओ ओरालियतेयकम्माई सव्वाहिं विप्पजहणाहिं विप्पजहित्ता उज्जुसेढिपत्ते अफुसमा गई उड्ड एगसमएणं अविग्गहेणं तत्थ गंता सागरोवउत्ते सिज्झइ बुज्झइ जाव अंतंकरेइ || सू० ॥ ७३ ॥
क्षपयति ) इस प्रकार योगत्रयका एवं श्वास उच्छवासका निरोध करके वह केवली अ, इ, उ, ऋ, ऌ, इन पाँच ह्रस्व अक्षरोंके मध्यम स्वरसे उच्चारण करने में जितना समय लगता है उतने प्रमाण कालमें समुच्छिन क्रिया अनिवृत्ति नामक चतुर्थ शुक्लध्यानको कि जिसमें मन वचन कायकी किसी भी प्रकारकी स्थूलसूक्ष्म क्रिया नहीं होती है और जो अनिवृत्ति है - कर्मक्षयसे पहिले निवृत्त नहीं होता है उसको ध्याता हुआ सातावेदनीय, मनुष्यायु, मनुष्यगति आदि नामकर्म उच्चगोत्र इन चारों ही विद्यमान अघातिक कर्मोंका युगपत् क्षक कर देता है ॥७२॥
યુગપત્ પત્તિ શ્વાસ અને ઉચ્છ્વાસને નિરોધ કરી દે છે. આ પ્રમાણે ગ ત્રયના અને સ્વાચ્છ ઉસ્વાસ્થ્યના નિધ કરીને તે કેવળી અ, ઈ, ઉ, ઋ, લુ, આ પાંચ હસ્વ અક્ષરના મધ્યમ સ્વરથી ઉચ્ચારણ કરવામાં જેટલે સમય લાગે છે એટલા પ્રમાણ કાળમાં સમુચ્છિન્ન ક્રિયા અનિવૃત્તિ નામના ચેાથા શુકલધ્યાનને કે, જેમાં મન, વચન, કાયાની કેઈપણ પ્રકારની સ્થૂળ સૂક્ષ્મ ક્રિયા થતી નથી અને જે અનિવૃત્તિ છે. કક્ષયથી પહેલાં નિવૃત થતા નથી એનુ ધ્યાન કરતાં કરતાં સાતાવેદનિય, મનુષ્ચાયુ, મનુષ્ય ગતિ આદિ નામકર્મ ઉચ્ચ ગેાત્ર એ ચારેય વિદ્યમાન અઘાતિયા કર્માંના યુગપત્ ક્ષય કરિ નાખે છે. ૭૨૫