________________
४४
उत्तराध्ययनसूत्रे
संसारे = चतुर्गतिक लक्षणे भ्राम्यति = पर्यटति - निरन्तरं भवपरम्परा गृह्णातीत्यर्थः, अभोगी तु विप्रमुच्यते = विप्रमुक्तो भवति ॥ ४१ ॥
भोगीनामुपलेपमन्येषां च तदभावं दृष्टान्तद्वारेणाह - मूलम् - उल्लो सुक्को में दो छूढा, गोलया महियामया ।
दो वि' आवंडिया कुंड्डे, जो उहो 'सोऽस्थ लगेइ ॥ ४२ ॥ छाया-- आर्द्रः शुष्कथ द्वौ क्षिप्तौ, गोलको मृत्तिकामयौ ।
"
द्वाप्यापतितौ कुडये, य आर्द्रः सोऽत्र लगति ॥ ४२ ॥
टीका' उल्लो' इत्यादि
आर्द्रः शुष्क at मृत्तिकामयौ गोलकौ = मृत्पिण्डौ क्षिप्तौ द्वावपि कुचे आपतितौ प्राप्तौ । अत्र = अनयोर्मध्ये य आर्द्रा गोलको भवति स तत्र कुचे लगति - संश्लिष्टो भवति, शुष्कस्तु न लगतीति भावः ॥ ४२ ॥
अभोगी) अभोगी है वह (नोवलिप्पा - नोपलिप्यते) कर्मों से उपलिप्त नहीं होता है। इसीलिये (भोगी संसारे भ्रमइ भोगी संसारे भ्राम्यति) भोगी संसारमें निरन्तर अपनी भव परम्पराको बढाता रहता है और (अभोगी विपमुच्चइ- अभोगी विप्रमुच्यते) अभोगी इस संसार से छूट जाता है ॥४१॥
भोगी कर्मोकी उपलिप्तता तथा अभोगी में इनकी अनुपलिप्तता दृष्टान्त द्वारा सूत्रकार कहते हैं- 'उलो 'इत्यादि ।
अन्वयार्थ - (उल्लो-सुको थ दो महियामया गोलया-आर्द्रः शुष्कश्च at मृतिकामयौ गोलको ) गीले और शुष्क ऐसे दो मिट्टी के गोले फेंके जावे वे ( दो वि कुडे आवडिया - द्वौ अपि कुडये आपतितौ ) दोनों ही भित्ति पर लगे। इनमें (जो यः) जो (उल्लो भाई: ) गीला है (सोत्थ
भमइ - भोगी संसारे भ्रमति लोगी संसारसां निरंतर पोतानी लवपरंपराने वधारतो रहे छे ययते अभोगी विप्पमुच्चइ - अभोगी विप्रमुच्यते मलोगी भा સંસારથી છૂટી જાય છે. ૫ ૪૧
ભાગીમાં કર્મોની ઉપલિપ્તતા તથા અભાગીમાં તેની અનુપલિતા દૃષ્ટાંત द्वारा सूत्रकार हे छे - " उल्लो "त्याहि ।
अन्वयार्थ — उल्लो सुक्को य दो मट्टियामया गोलया - आर्द्रः शुष्कः द्वौ मृत्तिका - મૌ ો ૌ લીલેા અને સૂકે એવા માટીના એ ગાળાને ફેંકવામાં આવે તે दो वि कुड्ढे आचडिया- द्वौ अपि कुडये आपतितौ भन्ने लींत पर दागे त्यारे
भां जो यः ? उल्लो - आर्द्रः सीतेो होय सोत्थ लगइ-सोऽत्र लगति ते गोणी