________________
७८२
उत्तराध्ययनमः साहसया:प्रधानपुरुपाणा सहस्रेण परिस्ता युक्तो भगान चित्रासु-चित्रान क्षत्रे अभिनिष्क्रामति श्रामण्य प्रतिपद्यते स्म-महसपुष्पैः सह दीक्षितो जातः । भगतोऽरिष्टनेमे पञ्चाऽपि कल्याणकानि चित्रानक्षत्र एव सपनानि । भगवान वर्षशतत्रय गृहस्थापासे कोमामनुपाल्य प्राज्यां गृहीतवान् । 'निता रत्यत्र सप्तम्यर्थे तृतीया । पहुत्यमार्पवाद ॥२३॥ । ' कथ श्रामण्य प्रतिपन्न इत्याह---
-- - मूलम्-अहे सो सुगंधंगधिए, तुरियं मउर्यकुचिए।
सर्यमेव लुइ केसे, पंचमुट्टीहि समाहिए २४॥ छाया-अय स मुगन्धगन्धितान , चरित मृदुककुचितान् ।।
स्वयमेव लुश्चति केशान् , पञ्चमुटिभिः समाहितः ॥२४॥ टीका-'अह' इत्यादि।
अथ-पश्चमहारतग्रहणानन्तर समाहितः सर्वसावत्रत्यागेन मानदर्शनचा रित्ररूपसमाधियुक्त. स भगवानरिष्टनेमिः स्वयमेव सुगन्धगन्धितान्-सुगन्या स्कृप्ट शिविका (पालखी) से वे उतरे। पश्चात् (साहस्तीइ परिवुडो चित्ताहि अभिनिक्खमई-साहस्च्या. परितः-चित्रासु अभिनिष्क्रामति) हजार प्रधान पुरुषों से युक्त होकर उनमभुने चित्रा नक्षत्र में दीक्षा धारण की। भगवान् अरिष्टनेमि के पाचों ही कल्याण, इसी 'चित्रा नक्षत्र में हुए हैं। भगवान्ने तीनसौ वर्षतक गृहस्थावस्था में कुमारपने व्यतीत कर प्रव्रज्या ग्रहण की है ॥२३॥ , - - दीक्षा कैसे ली? सो कहते हैं-'अहसो' इत्यादि ।
अन्वयार्थ-(अह-अथ) महाव्रतों को ग्रहण करने के बाद (समाहिए-समाहितः) सर्वसावद्ययोगों के परित्याग से ज्ञान, दर्शन एव चारित्र रूप समाधिभाव से सपन्न (सो-स) उन नेमिनाथ भगउत्तमाया शिबिकयाः अवतीर्णः भगवान से सवा पासमीमाथी नीय तय पछी साहस्सीइ परिवुडो चित्ताहि भाभिविक्खमई-साहस्च्या परिवृत्त चित्रास अभिनिष्क्रामति ॥२ प्रधान १३वानी साथै प्रभु चित्रा नक्षत्रमा दीक्षा पा२९५ કરી ભગવાન અરિષ્ટનેમિનાં પાચેય કલ્યાણ એ ચિત્રા નક્ષત્રમાં થયેલ છે ભગવાને ત્રણ વર્ષ સુધી ગૃહસ્થાવસ્થામા કુમારપણામા વ્યતીત કરી પ્રવજ્યા ગ્રહણ કરી છે ા૨૩ ही
सीधी १ से ४३ छ--"अहसो" त्यils ! मन्वयार्थ-अह-अथ पाय मानताने मड या पछी समाहिए-समाहित સર્વ સાવદ્ય ગોના પરિત્યાગથી જ્ઞાન, દર્શન અને ચારિત્રરૂ૫ સમાધીભાવથી સંપન્ન