________________
५७४
उत्तराभ्ययनमो ततो यदभूतदुच्यतेमूलम् तत्थ सो पासई साह, सर्जय मुसमाहियं ।
निर्सन्न रुक्खमूलम्मि, सुकुमालं सुहोइयं ॥२॥ छाया-तत्र स पश्यति साधु, सयत मृसमाहितम् ।
निषण्ण रक्षामूले, मकुमार मुरवोचितम् ॥४॥ टीका-'तत्य' इत्यादि ।
तर उद्याने सः श्रेणिको राजा समूछे निपाण-समासीन सुकुमारकोमल मुखौक्ति-मुखयोग्य सुसमाहित-चित्तसमाधियुक्त सयत-सयमवन्त साधु-मुनि पश्यति । सर्वोऽपि शिष्टः साधुरित्यन्युते, अत: 'सयतः' इत्युक्तम् । निहवादिरपि पहि, सयमवान् भवतीति 'मुसमाहितम्' इत्युक्तम् ॥४॥
तत:-- मूलम् तस्स रुंव तु पासित्ता, राईणो तम्मि सर्जए ।
अञ्चंत परमो आसी, अतुलो रूवविम्हओ ॥५॥ छाया--तस्य रूप तु दृष्ट्वा, रास्तस्मिन् सपते ।
अत्यन्तपरम आसीद, अतुलो रूपविस्मयः ॥५॥ टीका-तस्स इत्यादि। तस्य साधोः रूप दृष्ट्वा, राज्ञः श्रेणिकस्य तस्मिन् सयतेन्तस्य मापी फिर जो हुआ सो करते हैं-'तत्थ इत्यादि।
अन्वयार्थ (तत्य-तत्र) उस उद्यानमें (सो-स.) राजाने (मक्खमूलम्मिनिसन्न-वृक्षमूले निषण्ण) वृक्ष के नीचे बैठे हुए (सुकुमाल सुक मार) सुकुमार सुसमाहिय-सुसमाहितम्) सुखोचित चित्तकी समाधिसपन्न तथा (सजय-सयत) सयमशाली एक मुनिरान को देखा ॥४॥
किर--तस्स' इत्यादि। अन्वयार्थ-(तस्स रूवतु पासित्ता-तस्य रूपतु दुष्वा) मुनिराज
એ ઉદ્યાનમાં જઈ પહોચેલા રાજાએ ત્યા શુ જોયુ તેને કહે છે–“તત્ય त्यात!
म-क्या-ये धानमा सो-स ४ रुक्खमलम्मिनिसन्न-वृक्षमले निषण्ण वृक्षना नाय मेहता सुकुमाल-मकुमार भार सहोचिय-मुखोचितम सुयित यित्तनी समाधिया सपन्नता सजय-सयत सयभशानी सेवा मुनिराजन नया ॥४॥ __ पछी-तस्स" त्याह!
मन्क्याथ-तस्स रूवतु पासिता-तस्य रूपतु दृष्ट्वा ते भुनीसना ३५ने निधन