SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २० मृगापुप्रचरितवर्णनम् विपये अत्यन्तपरमा सर्वोत्कृष्टः अतुल' निरूपम , रूपविस्मया रूपविषयमाश्चर्यम् आसीत् अभवत् । 'तु' शब्दः पूरणे ॥५॥ विस्मयस्वरूपमेवाहमृलम्--अहो वण्णो अहो रूंव, अहो अजेस्स सोमया। अहो खर्ति अहो मुंत्ती, अहो भोगे 'असंगयों ॥६॥ छाया--अहो वर्ण. अहो रूपम् , अहो आर्यस्य सौम्यता । अहो शान्ति. अहो मुक्तिः, अहो भोगे असगता ॥६॥ टीका-'अहो' इत्यादि। अस्य आर्यस्य-साधोः अहो ! वर्ण' मुम्निग्धो गौरादि', अहो । अस्य रूपम=आकार . उपरक्षणवाद लावण्य च । मुक्ताफलवच्चाकचिक्ययुक्तमस्य रूपमायर्यजनरम् । उक्त चके रूप को देखार (राइणो तम्मि सजए-राज्ञस्तस्मिन् सयते) राजा को उस सयत के चिपय मे बहुत (अश्चतपरमो-अत्यतपरमो) अधिक तथा (अतुलो स्वविम्हिओ-अतुलो रूपविस्मयः) अतुररूप विषयक आश्चर्य हुआ ॥५॥ आश्चर्य का कारण कहते हैं--'अहो' इत्यादि । ___अन्वयार्थ---राजाने विचार क्यिा कि-देखो इन (अजस्स-आर्यस्य) मुनिराज का (अहो वण्णो-अहो वर्ण) वर्ण कितना अच्छा सुस्निग्ध एव गौर है (अहो स्व-अहो रूप) रूप एव लावण्य कितना अच्छा मनमोहक है मुक्ताफल के चाकचिक्य के समान इनका रूप वास्तव में आश्चयेजनक मे। कहा भी हैरायणो तम्मि सजए-राज्ञस्तस्मिन् सयते रागने में स यता विषयमा भूमर अञ्चत परमो-अत्यत परमो अधि तथा अतुलो स्वविम्हओ-अतुलो रूपविस्मय. અતુલ રૂપવિષયક આશ્ચર્ય થયું છે ૫ माश्चय पाना धुने ४९ छ-"अहो" त्याह! म-क्याथ---नये क्यिार ध्यो । अरे वा ? या अजस्स-आर्यस्य मुनिश भने। अहो वव्णो-अही वर्ण. वो सु२ स्निग्ध मने गौरव छ तमा अहो रूवअहो रूपम् वय ४९ भनभास छ ? भुताना थियनी भा मेमनु રૂપ વ સ્તવમા આશ્રર્ય જનક છે કહ્યું પણ છે કે--
SR No.009354
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1130
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy