________________
प्रियदर्शिनी टीका अ. १९ मृगापुनचरितवणनम्
___ ५६५ योगा'शुभयानव्यापाराम्तै मर्वेभ्य. अप्रशस्तेभ्यः प्रशसाऽनास्पदेभ्यः, द्वारेभ्यः
मोपार्जनोपायेभ्यो हिंसादिभ्य पिहितास्रवः-आम्रव -कर्मागमः पिहितो येन स तथा जात । बहुव्रीहित्वान्निष्टान्तस्य पूर्वनिपात , सापेलम्यापि गमकत्वात समाम' । तपा-प्रगम्तटमगासन-प्रशस्त दम =उपशम शासन-जिनागमात्मक च पम्य स नया जात । यद्वा-प मृगापुनो मुनि. अ.यात्मयाग सर्वेभ्यो ऽप्रशम्तेभ्यो द्वारेभ्यो निटत्त अत पर पिहिताः अवरुद्धकर्मागमनावमा शस्तथा प्रगम्तदमशासनश्च जात । अन 'निवृत्त.' इत्यम्या याहार कर्तव्य । 'सन्नओ' इत्यत्र साविभक्तिकस्तसि ॥९३॥
सम्पति तत्फ्लोपदर्शनाय माहमृतम् - एंव नाणेण चरणेण, ढसणेण तवेण यं ।
भावंणाहि ये सुद्धाहि, सम्म भावितु अप्पय ॥९४॥ वहुर्योणि उँ वासाणि, सामण्णमणुपालियो ।
मासिएण 3 भत्तेण, सिद्धि पैत्तो अत्तर ॥१५॥ गया-एव ज्ञानेन चरणेन, दर्शनेन तपसा च ।
भावनाभिश्च शुद्धाभि , सम्यग् भावयित्वाऽऽत्मानम् ॥१४॥
मानि तु गि, श्राण्यमनुपाल्य ।
मासिकेन तु भक्तेन, सिद्धि प्राप्त अनुत्तराम् ।।९५॥ तथा 'अप्पसत्थेटिं' इत्यादि।
अन्वयार्थ-उन मृगापुन मुनिराजने (अज्झप्पजाणजोगेहि-अध्या स्मन्यानयोगै.) अध्यात्म सबधी शुभ ध्यान के सबध से (अपसत्थेहि दारेहि-अप्रशस्तेभ्यो द्वारेभ्यो) अप्रास्त दारों से आनेवाले (सबओ पिहियासवे-सर्वत. पिहितास्रक) आप को बिलकुल रोक दियाया (पसत्य दमसासणे-प्रशस्तदमशासन.) दम-उपशम-राव-शासन-जिनागम के अनुसार प्रत्ति मे अपने आपको विमजित कर दिया था ॥१३॥
तथा-"अप्पसत्थेहि" या
Aqयाय -- भृपुत्र मुनिले अज्झप्पऊजाणजोगेहि-अध्यात्म यानयोगः सध्यात्म समधी गुमानना सपथी अपसत्थेहि दारेडिं-अपशस्तेभ्यो द्वारेभ्यः सप्रशस्त द्वारोया आपापाजा सयभो पिहियासवे-सर्वत- पिहितास्रव मा सन मीर शहीहीधेम भने पमत्यदमसासणे-प्रशस्तदमशासन प्रश-1 भ उपशम भने શાસન જન આગમ અનુસાર પ્રવૃત્તિમાં પોતાની જાતને વિભાજીત કરી દીધી ૯૦