________________
, सगर: जोहम
नारण भग्नम्
তপস্বনাম छाया-मुद्गरमुगप्टीभिः, गंगा ।
गताग भग्नगाण, मात दृश्यमननमः ||६१॥ टीका-'मुग्गरेरि' इत्यादि।
हे मातापितरी ! नरके मुद्गरः रोहमयेर्मुद्गरः, मुगटोभिानपेटाभि धाने शवविशेपैः , मुसीय या परमाधामिर्भग्नगाण-मुद्गरादि महारेण भग्नम् आमर्दित गान यम्य स भग्नगायतन मया गनापगतानध आगा परिमागपिया यम्भिम्तनयाभूत दु:वम् अनन्त अनन्तगार प्राप्तम। 'भग्गगत्तेहि' इत्यतापत्वादेरत्वे पहत्यम् ॥६१||
तथा चमलम्-खुरेहि तिक्खधारोहि, छरियाहि कप्पणीहि य ।
कप्पिओ फालिओ दिन्नो, उक्रित्तो ये अणेगसो ॥१२॥ छाया-पुरैस्तीक्ष्मधाराभि., क्षुरिकाभि कल्पनीभिश्च ।
कल्पित पाटितन्छिन्न , उत्तीर्णश्च अनेरुश ॥६२॥ फिच-'मुग्गरेहि इत्यादि !
अन्वयार्थ हे तात नरकमें (मुग्गरेहिं मुमहीहिं मले िमुसलेरियमुगदरै मुसटिभि शुलै. मुसलश्च) लोहमय मुहंगरों द्वारा, मुसढियोलपेटा नामक शस्त्र विशेषों द्वारा शलों एव मुसलो होरा जन परमा धार्मिक देव मुझ पर प्रहार करते थे नर में (भग्गगसेहि-भग्नगात्रण) भग्न शरीर होकर (गयास-गताशम्) अपने जीवन की-अयया पारत्राणकी आशा छोड देता या-और (अणतसो दुखम् पत्त-अन्नन्तश दुवखम् प्राप्तम्) अनत दु.खों को प्राप्त होता था। वहा इस अवस्था म मेरा कोई भी सहायक नहीं था ॥ ६१॥ ___ 4- "मुग्गरेहि" त्यहि ।
मन्नया - माता पिता ! नमा मुग्गरेहि मुसडेहि मूले हि मुसले हियमुद्गरैः मुसढीभि• शुलै मुसलैश्च adrrt भुगाथा, ४थी विशेषथा-- શળ અને મુશળથી જ્યારે પરનાધામિક દેવ મારા ઉપર પ્રહાર કરતા હતા ત્યારે भग्गगत्तेहि-भग्नगात्रेण मन शरी२ जनान गयास-गताशम् पाताना वना अथवा परित्राशुनी माशा छोड़ देता तो मने अणतसो दुक्खम् पत्त-अनन्तश दु खम् प्राप्तम् सतत मान प्राप्त उरतो तो त्या मेवा अवस्थामा भारा કોઈ સહાયક ન હતા, ૫ ૬૧ છે