________________
४८०
उत्तराध्ययन सूत्रे
टीम--'जम्मा' हयात |
जन्म दुःख= दुःखहेतुर्तते, जन्माऽपरिमितदुःखस्यानुभवात् तथा जरा=पार्धनय च दुःख दुख देतुः । उत्त --
गाय सकुचित गतिर्निगरिता भ्रष्टा च दन्तलिः, दृष्टिर्भ्राम्यति स्पमप्युपहतचते । वाक्य नै करोति वान्धवजनः पत्नी न भूपते, freष्ट जरयाभिभूतपुरुष पुत्रोऽप्यवज्ञायते ॥ इति । 'जम्म' इत्यादि ।
अन्वयार्थ - ( जम्म दुक्य-जन्म दु:ग्यम्) जन्म, दुःख का कारण हाने से स्वय दुग्ररूप है (जरा दुम- जरा दुगम) जराभी दुख का कारण होने से दुस्वरूप है, कहा भी है
――
"
" गान सकुचित गतिर्विगलिता भ्रष्टा च दन्तावलि दृष्टि भ्रभ्यति रूपमप्युपहत वस्त्र च लालायते । वाक्य नैव करोति गन्धवजन पत्नी न शुश्रूषते, धिकष्ट जरयाऽभिभूतपुरुष पुत्रोऽप्यवज्ञायते ॥ १ ॥ देखो जब वृद्धावस्था का समय आ जाता है तब जब शरीर मे झिल्लियां पड जाती है, चाल बढ़गी हो जाती है, दात गिर जाते है आँखो की ज्योति बहुत कम हो जाती है, रूप विरूप हो जाता है मुँह से लार बहने लगती है, स्वजन भी उस समय ठीक तरह बातससारना वैराग्यनु ४२५ आहे "जम्म" इत्यादि !
I
अन्वयार्थ ---जम्म दुक्ख-जन्म दुःखम् भ हुनु आश्शु होवाथी ३५ छे जरादुक्ख जरा दुःखम् राहु भनु भर होवाथी ते पशु દુખ સ્વરૂપ છે કહ્યુ પત્તુ છે——
स्वय
44
I
मात्र सकुचित गतिर्विगलिता भ्रष्टा च दन्तावलिः | दृष्टिभ्रम्यति रूपमप्युपहत वक्र च लालायते '
f
" वाक्य नैव करोति वान्धवजनः पत्नी न शुश्रूपते, धिकष्ट जरयाऽभिभूतपुरुष पुत्रोप्यवज्ञायते ||शी "" જીએ.જ્યારે વૃદ્ધાવસ્થાને સમય આવે છે ત્યારે-શરીરમાં કરચલીઓ પડી ચાલવાની સ્થિતિ એ ઢગી બની જાય છે, દાત પડી ના છે, આખેાની ચમક ઘણીજ એછી થઈ જાય છે, રૂપ વિરૂપ થઈ જાય છે, મેઢામાંથી લાળ પડવા માડે છે. ગજના પણ આવા સમયે પાસે બેસીને સારી રીતે વાતચિત કરતા નથી
નાય