________________
१२८
उत्तगध्ययनमत्रे शानुसारेग सालमुनिक्रिया करोमि। ओहमम्मि पिनीतः । आचार्यानु सेवनेन, तदुपटेगानुसारग्रहणाऽऽसेपना-शिक्षामु प्रार्तनेन चोत्तरगुणममाराय कत्र सूचितम् ॥२२॥
अथ तद्गुणाकटोऽपृष्टोऽपि क्षत्रियराजनपिराहमूलम्-किरिय अकिरिय विर्णय, अन्नाणं च महामुणी।
एतेहि चउँहिठाणेहि, मेयन्ने कि पभासई ॥२३॥ छाया-क्रिया अक्रिया नियः, अनान च महामुने ।
एत्तैश्चतुर्भि स्थानः, मेयज्ञा. किं प्रभापन्ते ॥२३॥ टोका-'किरिय' इत्यादि।
हे महामुने ! क्रिया अस्तीत्येवरूपा-जीरादिसतारूपेत्यर्थ , अक्रिया: तद्विपरीता-जीवादिपदार्थाना नास्तित्वरूपा, विनय' सर्वेभ्यो नमस्कारादिकरणम् , के कथनानुसार सफल मुनिक्रियाओ की आराधना करता है। इसीसे में विनीत बनाई। माहन पदसे पचमहावत रूप मूलगुगोंकी आराधकता, आचार्य सेवा से गुरुसेवा मे परायणता एव आचायकी सेवा से तथा उनके उपदेशानुसार ग्रहणशिक्षा एव आसेवन शिक्षा में प्रवर्तन करने से उत्तरगुणोंकी समाराधकता उनमे प्रकट की गई जाननीचाहिये ॥२२॥
इस प्रकार सुनकर उनके गुणों से आकृष्ट क्षत्रिय राजऋविने विना पूछे ही जो कहा सो कहते है-'किरिय' इत्यादि।
अन्वयार्थ है महामुने। (किरिय-क्रिया) जीवादिको की सत्तारूप क्रिया तथा (अकिरिय-अक्रिया) जीवादिक पदार्थों की नास्तित्वरूप अक्रिया तथा (विणय-विनय ) सबको नमस्कार करने रूपविनय एव ઉપદેશ અનુસાર કરૂ છુ તથા તેઓના કથન અનુસાર સઘળી મુનિ ક્રિયાઓનો આરાધના કરૂ છુ આથ હ વિનીત બનેલ છુ મુનિપદથી પાચ મહાવ્રતરૂપ મૂળ ગુણોની આરાધકતા આચાર્ય સેવાથી, ગુરુસેવામાં પરાયણતા અને આચાર્યના સેવાથી તથા તેમના ઉપદેશ અનુસાર ગ્રહણ શિક્ષા અને આસેવન શિક્ષામાં પ્રવૃત્તિ કરવાથી ઉત્તર ગુણેની સમારાધકના એમા પ્રગટ કરાયેલી જાણવી જોઈએ પર
આ પ્રકારે સાભળીને તેમના ગુણોથી આકર્ષાઈને ક્ષત્રિય રાજર્ષિએ પૂછયા 4. ६ यु तेने ४ -किरिय" त्या।
अन्वयार्थ --- भामुनि । किरिय-क्रिया अपनी सत्ता३५ या तथा अफिरिय-अक्रिया ©les पानी नस्त५३५ मठिया नया विणय-विनय