________________
प्रियदर्शिनी टीका अ १८ सजयनृप प्रार्थना मुनित मजयनृपस्य क्षमायाचना १२७ टीका- 'अह मोणेण' इत्यादि ।
अथ=अनन्तर मोनेन=नूष्णींभावेन यानम् =धर्मध्यानम् ति स भगवान् = माहात्म्यसम्पन्नो नाम्ना गर्दभालि, अनगार =मुनि यदा राजान न प्रतिमन्त्रयति=पतिवक्ति । तत स राजा भयद्रुत भयनम्तो जातः ||९|| भीतो राजाऽजगारमुवाचमूल्म्-सजंओ अहंमस्सीति, भगवं बाहरीहि में ।
कुंद्धो तेणें अणगारे, दहेजे नरकोडिओ ॥१०॥
डाया--सजय अहमस्मीति भगवन् व्याहर माम् । क्रुद्धस्तेजसाऽनगारः, दहेत् नरकोटी ||१०|| टीका--'सजओ' इत्यादि ।
हे भगवन् ! यह सजयो नाम राजाऽस्मि, नत्वन्यवित्पामर, इति मुनिराज ध्यानस्थ होनेसे नही वोले तन क्या हुआ १ सो सूत्रकार कहते ह - 'अह मोणेण' इत्यादि ।
अन्वयार्थ --- उस समय (मोणेण - मौनेन) मौनसे ( भगव अणगारे - भगवान् अनगार ) वे माहात्म्यसपन्न मुनिराज (ज्झाणमस्मिओभ्यानमाश्रित) धर्मध्यानमे लवलीन बने हुए थे । इसलिये ( रायाण पडि ण मतेड - राजान प्रति न मत्रयति) राजाकी बानोंका उन्होंने कोई प्रत्युत्तर नही दिया । (तओ राया भयददुओ - तत. राजा भयहुन ) इम परिस्थितिको देखकर राजा मयसे विशेष त्रस्त हो गया ॥ ९॥
भयत्रस्त राजाने क्या कहा ? मो कहते हैं- 'सजओ इत्यादि । अन्वयार्थ- पुन राजाने करा हे भगवन् । (अह सजओ णाम મુનિરાજ ધ્યાનસ્થ હોવાથી કાઈ બાલ્યા નહી ત્યારે શુ થયુ ? તેને સૂત્રકાર उ छे -- "अह मोषेण" इत्यादि ।
अन्वयार्थ – समये मोणेण - मौनेन भौनना २ भगव अणगारे - भगवान् अणगार मे माहात्म्य स चन्न । भुनिरान ज्ञाणमस्सिओ- यानमाश्रित धर्भ ध्यानमा सवसन अनेस डुता मारणे रायाण पडि ण मते - राजान प्रतिन मत्रयत राब्जनी वातन। तेभाणे प्रत्युत्तर आयो नही तओ राया भयदुओ-तत राजा મયવ્રુત્ત આ પ્રકારની સ્થિતિ જોઇ રાજાના મનમા ખૂબજ ભય ઉત્પન્ન થયા 1લા ભવત્રસ્ત રાજાએ શુ કહ્યુ ? तेने ४ छे --"सजओ" धत्याहि ।
मन्वयार्थ - श्रीधी शब्ज से उछु, हे भगवन् । अह सजओ णाम राया अस्ति
gero