________________
११२
उत्तगध्ययनमत्र छाया--अफोरमण्डपे ध्यायति, क्षपितात्रयः ।
तस्यागतान् मृगान पाय, हन्ति स नरापिपः ॥५॥ टीका--'अप्फोचमटवम्भि' इत्यादि ।
क्षपितासामपिताः-द्रीकृताः आसपा.माणातिपानादयो येन स. तथाभूत . गर्दभालिानगार. अफोरमण्डपे-माघाकीर्णनागरल्ल्यावान्डादित मण्डपे 'अप्फोव' इतिरक्षाधाकीर्ण प्रदेशाचको देशी शन्दः । ध्यायति-धर्म यान करोति। तस्य मुने पार्थम् आगतान मृगान स नगधिष हन्ति-दतवान् ॥५॥
ततो यदभूत्तदाहमूलम्-अहे आसंगओ राया, खिप्पमागंम्म सो तहि ।
हएं मिएं 3 पासित्ता, अणेगार तत्थ पार्सेई ॥६॥ छाया-अथ अश्वगतो राजा, सिप्रमागम्य स तत्र ।
हतान् मृगास्तु दृष्ट्वा, अनगार तन पश्यति ॥६॥ टीका-'अह' इत्यादि । अथ अनन्तरम् अश्वगत' अचारूढ• म राना तर तस्मिन् मण्डपे क्षिप्र= तथा--'अफोवमडवम्मि' इत्यादि ।
अन्वयार्थ (खवियासवे-क्षपिताम्रव.) आत्रोंको दूर करनेवाले वे गर्दभालि अनगार (अप्फोवमडवम्मि-अप्फोबमडपे) वृक्षादिसे न्याप्त तथा नागवल्लि आदिसे आच्छादित मडपमे (झापड-ध्यायति) धर्मध्यान कर रहे थे। (तस्स पास आग मिगे से णराहिवे वहेइ-तस्य पार्श्व आगतान् मृगान् स नराधिपः हन्ति) उन मुनिराजके पासमे आये हुए उन मृगांको उस राजाने मारा ॥५॥
फिर क्या हुवा ? सो कहते है-'अह आसगओ' इत्यादि ।
अन्वयार्थ-(अह-अथ) जब मृग मरचुके तय (आसगओतथा-"अप्फोरमडवम्मि" त्या !
२१-क्याथ-खवियासवे-शपितास्त्रव मासवाने ६२ रनार ते माति गनगार अप्फोवमडवम्मि अप्फोवमडपे वृक्षाहिथी रासा तथानामसि माहिया छायेत म उपमा ज्ज्ञायइ-यायति धर्मध्यान ४री रहा ता तस्स पास आगए मिगे से णरावि बहेह-तम्य पार्थ आगतान् मृगान् स नराधिप. हन्ति मृत्युना था અકળાઈને નાસભાગ કરતા મૃગે એ લત્તામ ડપમાં બેઠેલા મુનિરાજની પાસે દોડી ગયા છ૧ ૫. રાજાએ ત્યા જઈ તેમને સ હાર કર્યો પણ
५७ शु थयु ? तेने ४ छ- "अह-आसगयो" इत्यादि। सन्ययार्थ-अह-अथ यारे भृशमान सहा२ ५ गयो त्यारे आसगओ