SearchBrowseAboutContactDonate
Page Preview
Page 1062
Loading...
Download File
Download File
Page Text
________________ ९३० उत्तराभ्ययनम गौतमो यदुत्त बाँस्तदुन्यते--- मूलम्-एंगप्पा अजिएँ सत्त, काया इंदियाणि य । ते जिणितुं जहणाय, विहरोमि अह" मुंणी ॥३८॥ छाया-पक आत्मा अनित गट, फपाया इन्द्रियाणि च । तान जिवा यथा न्याय, हिरामि मह मुने! ॥३८|| टोका - "एगप्पा' इत्यादि । हे मुने ! एकः आत्मा-अततिगति तॉस्तान भागनिति आस्मा-जीव:आत्मचित्तयोरभेदोपचाराचित्त पा अनित =अवशीतः सन् शत्रु:-अनेकानर्धारा प्तिहेतुत्वात शनुरिव भाति । तया-कपाया:-क्रोध-मान-माया-लोमा. अजिता. सन्त' गरो भवन्ति । इन्द्रियाणि-श्रोत्रादीनि पञ्चेन्द्रियाणि अजितानि शत्रवो भवन्ति । चमरस्योपलपणत्वान-नर नोरुपायाः कपाया-धुत्तरोत्तरभेदाचाऽपि अजिता शनयो भान्ति । तेषु शत्रुपु आत्मादि पञ्चेन्द्रियान्ता जिताश्चेद नोकपाया अपि सः शनवो जिता भवन्ति । अथोपसहारमिषेण तेपा जये फलमाह'ते जिगित्त' इत्यादि, तान उत्तास्पान शत्रुन् जित्वा अह यथान्याय-भगव दाज्ञाऽनुसारेण, पिहरामिन्म' ये स्थितोऽप्यमतिपद्धविधारितया विचरामि । 'एग' इति आपत्वात लुप्तविभक्तिको निर्दिष्टः ॥३८॥ गौतमस्वामी ने जो कहा मो कहते हैं-'एगप्पा' इत्यादि । अन्वयार्थ--(गप्पा अजिए सत्तू-एफ. अजित आत्मा शत्रु ) एक अनित-नहीं जीता गया प्रात्मा अथवा चित्त ही शत्रु है तथा (फमाया दियाणि य-पाया इन्द्रियाणि च) क्रोध, मान, माया, लोभ ये चार कपाय शत्रु हैं। अजित इन्द्रियाँ शनु है। नव नो कषाय आदि शत्रु है। इन में से आत्मा और इन्द्रिय रूप शत्रु जीत लेने पर नव नो कपाय शनु जीत लीये जाते है । (ते जिणित्तु जहाणाय, विहरामि अह मुणी-तान् जित्वा यथान्याय मुने अह विहरामि) इन सब शत्रुओं को जीत कर हे मुने ! मौत। स्व भामरे ४ तेन छ –'एगप्पा" त्यादि ! अन्याय-गप्पा अजिए सत्त-एक अजित• आत्मा शत्रु: मैं 240तन ये मामा मया यित शनु छ तथा कसाया इदियाणि य-कषाया इन्द्रियाणि च ध, मान, माया, हम मा यार षाय शनु छ गलतन्द्रिय। शत्रु છે નવ કષાય આદિ શત્રુ છે આમાંથી આત્મા કપાય ઇન્દ્રિયરૂપ શત્રુઓને જીતી पाथी नपनापाय मा शत्रु ता पाय छे ते जिणितु जहाणाय विहरामि अह मुणी-तान जित्वा यथान्याय अह मुने विहरामि मा सघा शत्रुभान तीन
SR No.009354
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1130
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy