SearchBrowseAboutContactDonate
Page Preview
Page 1033
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनो टोका अ २३ श्रीपार्श्वनाथचरिननिरूपणम् ९०१ स्वनिष्यै मासुक=वित्त-शुक कणवर्जितमेपणीय पालाल शालिनीहि कोद्र राला पालचतुष्टय च= पुनः पञ्चमानि=पलाञ्चतुष्कापेक्षया पञ्चमानि कुगतपानि मासुकान दभाव लिम-शीघ्र समागमनकालएव समपर्यति । उक्त च- " "तिणपणग पुण भणिय, जिणेर्हि कम्मट्टगठिमहणेहि । साली नही लय - रण्णेतणा च ॥" छाया-वगपञ्चक पुनर्भणित, जिने कर्माष्टग्रन्थिमथनैः । शालिन कोहना रालकाऽरण्यतृणानि च ।। इति ॥ (कर्मग्रन्थिमयनैर्जिने, शालीनाम् = मार्गशीर्षमासे परिपवधान्याना, व्रीहीणा' साठी इति प्रसिद्ध वान्याना - कोद्रवाणा 'कोदो' इति मसिद्धधान्याना, राल्फानाश्रमणने (गोयमम्स निसज्जा - गौतमस्य निपधायें) गौतमस्वामी के बैठने के लिये (फासु पलाल - मासु पलालम् ) अपने शिष्यों से मासुकअचित्त-शुल्क-कणवर्जित - एपणीय-शालि, त्रीहि, कोद्रव तथा चौथे रालक के पलाल को तथा पाचवें मासुक-दर्भ-टाम के तृणोंको (ग्विप्प मपणामये - क्षिम समर्पयति शीघ्र निवाया। कहा भी है तिणपणग पुण भणिय जिणेहिं कम्मट्टगटिमहणेहिं । साली वोही कोव रालय रणे तणाइच ॥ छाया--तृणपचक पुन र्मणित जिनैः कर्माष्टग्रन्थिमधनैः । शालिनहि कोद्रनो रालको ऽरण्यतृणानि च ॥ कर्मो की गाठों को फोड देने वाले तीर्थकरो ने ये पाच प्रकार के पलाल इस प्रकार कहे है--साठी का पलाल, कोदों का पलाल, धान्य निसज्जाए - गौतमस्य निषद्यायै गौतम स्वामीने जेसवा भाटे फाय पलाल - मासुक पलालम् पोताना शिष्योथी प्रासु यत्ति - श्वत-शेषण/य, शासी, मीठी દ્રવ તથા ચાથા રાલકના પાલાલને તથા પાંચમા પ્રાસક-દબડાણના તૃણેાને विष्प सपणामये - क्षिम समर्पयति तात्भसि निछान्या छु छे तिणपणग पुण भणिय जिणेहिं कम्मट्टगठिमहणेहिं । साली नहीsteaरालय रणे तणाइ च ।। डाया- तृण पचक पुनर्भिणित जिने' कर्माष्टग्रन्धिम | शाली, कोही रालकोऽरण्यतृणानि च ॥ કર્મોની ગાયને ફાડી નાખનારા તીથ કરીએ પાચ પ્રકારના પરાક્ષ આ બતાવેલ છે—સાડીનુ પરાલ, કાદરાનુ પરાલ, માન્યનુ પરાલ, રાલ-કેશુનુ પરાલ, પ્રકારના
SR No.009354
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1130
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy