________________
-
-
-
-
-
- meani
- - -- n g
मिगीतमा याचिन्ताकारणम
मूलम् अह
তখন प्रपन्नया =मात्यो गानो पार्द्धमान यो.. विशेप-धर्मम्याचरणव्यवस्थायाथ भेदे किंनु कारणम् ? को हेतुरित्यर्थः, 'नुगमगे पितः । कारणभेदेन कार्यभेद । माक्षरूप कार्य भयोरस मेर। रथ तर्हि कारणभेद ? उति तेपा चिन्ताकारणम॥१३॥
एम शिष्यचिन्तीत्पत्तौ केमिगीतमो यातयन्ती तदन्यतेमृलम्-अहे ते तत्थं मीलाण, विण्णाय पवियकिय ।
समागमे कयमई, उभंओ केसिगोयमा ॥१४॥ छाया--भा तो तत्र नियाणा, विज्ञाय मस्तिम्तिम् ।
समागमे नमती, उभी शिगौतमी ॥१४॥ टीका--'अह ते' इत्यादि।
अधअनन्तर तापत्या गियाणा प्रतिक्ति-समय विज्ञाय उभौ कारणम्-एककार्यमपनयो रिशेपे किं नु कारणम् ) मुक्तिरूप एक कार्य म प्रत्त इन दोनों ही करों को धर्माचरण की व्यवस्था में ऐसे भेदका क्या कारण है। जर कारण में भेद होता है तय कार्य में भी भेद हो जाता है । परतु यहा तो ऐसा नहीं है । कारण कि मुक्तिरूप कार्य में किसी भीती कर का भेद इष्ट नही है। फिर कारण मे भेद क्यो? ॥१३॥
इस प्रकार अपने २ शिष्यो को जब इस का सदेह उत्पन्न हो गयातर कशिकुमार एव गौतमने इस विषय में क्या किया-यह अब यहा से प्रकट किया जाता है-'अह ते इत्यादि।
अन्वयार्थ-(अह-अथ) अपने शिष्यों के सदेह उत्पन्न होने पर (तत्य-तन) वही पर श्रावस्ती में (उभओ केसि गोयमा-तौ उभौ किनु कारणम्-एककार्यप्रपन्नयो विशेषे किं नु कारणम् भुति३५ ४४भा प्रवृत्त એ બને તીર્થકરોની ધમાચ ણની વ્યવસ્થામાં આવા ભેદનું શું કારણ છે જ્યારે ક રણમાં ભેદ છે તે કાર્યમાં પણ ભેદ થાય છે પરંતુ અહી તે એવું છે નહી કારણ કે, મુતિ રૂપી કાર્યમાં કોઈ પણ તીર્થકરને ભેદ ઈદ રૂપ નથી તે પછી કારણમાં ભેદ કેમ ? ૧૩
આ પ્રકારે પોત પોતાના રિને જ્યારે આ સ દેહ ઉત્પન્ન થઈ ગમે ત્યારે કેશિકુમાર અને ગૌતમે આ વિષય મા શુ કર્યું એ હવે અહિ થી प्रगट ३२वामा मावे छ -"अह ते"त्याही।।
અન્વયા-ગ-અથ પોતે પોતાના શિવેના મનમાં એ દેહ ઉત્પન્ન થવાથી तत्थ-तर त्या परतीमा-उभी केसिगोयमा-तौ उभौ केशिगोतमौ मे पन्ने