________________
ર
भोगपरित्यागाऽशक्यत्वे कारणमाह-
मूळम् -
हत्थिणपुंरम्मि चित्ती । द नरवई महिडिय ।
कामभोगेसु गिद्धेण, नियाण मंसुह केड ॥ २८ ॥ तैस्स " मे अपेडितस्स, ईम ऐंयारिस फैल | जाणमाणे वि" ज" धम्म, कामेभोगेसु मुच्छिंओ ॥२९॥ छाया - हस्तिनापुरे चिन । दृष्ट्वा नरपतिं महद्विकम् ।
कामभोगेषु गृद्धेन, निदानमशुभ कृतम् ॥ २८ ॥ तस्य प्रतिकान्तस्य इदमेतादृश फलम् । जानन्नपि यद्वर्म, कामभोगेषु मूर्च्छितः ॥ २९ ॥ टीका' हत्थिणपुरम्मि ' इत्यादि । हे चित्र = हे चित्रमुने ! जन्मान्तरीयस कारेणेद सोधनम्, हस्तिनापुरे महर्द्धिक नरपतिं = सनत्कुमार नामान दृष्ट्वा, कामभोगेषु गृद्वेन = लोलुपेन मया तदानीमशुभम् = अशुभानिवन्धि-निदान कृतम् ॥ २८ ॥ ' तस्स मे ' इत्यादि । जितना सर्वथा अशक्य है ॥ २७ ॥
भोगों का जितना अशक्य क्यो है इसका वह चक्रवर्ती कारण बतलाते है - 'हस्थिण पुरम्मि' इत्यादि ।
अन्वयार्थ (चित्ता - चित्र) हे चित्रमुने । (हत्यिणपुरम्मि महिडिय नरवइ दट्ठूण - हस्तिनापुरे महर्द्धिक नरपतिं दृष्ट्वा ) मैंने सभूतमुनिके भवमें सनत्कुमार चक्रवर्तिका महामुद्धिस पन देखकर ( कामभोगे गिध्धेणं कामभोगेषु गृध्धेन ) कामभोग मे गृद्ध बनते हुए उस समय (असुह नियाणम्-अशुभ निदानम् ) अशुभ निदान (कड - कृतम् ) किया - यद्यपि ઉદયમા એ અમારા જેવા જીવે દ્વારા છેડાવા સર્વથા અશક્ય જ છે. રણા ભાગના પરિત્યાગ અશકય કેમ છે એનુ ચક્રવર્તી કારણ બતાવે છે— " हत्थिण पुरम्भि " - इत्याहि !
अन्वयार्थ – चित्ता-चित्र हे त्रिभुनि ! इत्थिण पुरम्मि महिढिय नरवइ दट्ठूण- हस्तिनापुरे महर्द्धिक नरपतिं दृष्टवा मे सभूत भुनिना लवमा सनत्कुभार शृङ्गेववर्तीने भडारिद्धिस पन्न लेधने कामभोगेसु गिध्येण - कामभोगेषु गृध्वेन भ लोगभा शृद्ध मनीने मे वमते असुह नियाणम्-अशुभ निदानम् अशुभ निहान कड - ड- कृतम् ४ शेवते आये भने थे प्रभावे ४२ तमारे भाटे उचित