SearchBrowseAboutContactDonate
Page Preview
Page 979
Loading...
Download File
Download File
Page Text
________________ ७७६ उत्तरापपण आयुपः क्षयावसरे हु-निश्येन नर नयति अपहरति । पा शन्दः पूरणे । तस्मिकाले माता वा पिता वा भ्राता या तस्य म्रियमाणस्य शहराः अंशस्य-दुलाशस्य हराः निवारका न भरन्ति । मावा या पिता ना भ्राता वा तस्य नियमाणस्य मृत्युभयाद् रक्षितुं समर्था न मान्ति । उक्तञ्च न सति पुत्ता ताणाण, न पिया नावि था। अतगे गाहि पन्नस्स, नत्यि णा इसु ताणया ॥ १॥ छाया-न सन्ति पुत्रास्त्राणाय न पिता नापि वाया। __अन्तकेनाधिप्राप्तस्य, नास्ति ज्ञातिपु त्राणता ॥ १ ॥ इति । समायाते मृत्यौ न कोऽपि रक्षितु समाः , इति भावः ॥ २२॥ मृत्युः) काल (णर-नरम् ) इस पुरुपको (णेइ-नयति) परलोक में ले जाता है। (तम्म कालम्मि-तस्मिन् काले) उस समत्र (माया व पियाव भाया-माता वा पिता वा भ्राता वा) माता पिता एव भाई (तस्स-तस्य) उस म्रियमाण जीवके (असहराभवति-अशहराः न भवन्ति) दुःखको दूर करनेवाले नहीं होते है-मृत्युभयसे रक्षित करनेमे समर्थ नहीं होते हैं। कहा भी है "न संति पुत्ता ताणाए न पिया नवि वधवाः । (मृत्युना गृहीतस्य) । अतगेणाहि पन्नस्स नत्थि णाइसु ताणया ॥" तात्पर्य कहने का केवल यही है कि मृत्युके आने पर इस जीवका रक्षक कोई भी नहीं है। ___ "मुर असुर खगाधिप जेते, मृग ज्यो हरि, काल जलेते। मणि मत्र तत्र बहु होई मरते जो न बचावै कोई ॥"॥२२॥ भृत्युना अवसरमा मच्चु-मृत्यु ण णर-नरम् मानणेइ-नयति पसभा as onय छ तम्म कालम्मि-तस्मिन् काले ये मते माया व पिया व भाया वमाता वा पिता वा भ्राता वा भाता, पिता मनसा मामाथी या तस्स-तस्य से भरनारना असहरा भवति-अशहरा भवन्ति भने ६२ ७२नारमनी शतानथा મૃત્યુના ભયથી રક્ષા કરવામાં કઈ સમર્થ બની શકતા નથી કહ્યું પણ છે – "न सति पुत्ता ताणाए, न पिया न वि बधवाः। (मृत्युना गृहीतस्य) अते गेणाहि पन्नस्स नत्थिणा इसु ताणया"। તાત્પર્ય કહેવાનું ફક્ત એટલુ જ છે કે, મૃત્યુના આવવાથી આ જીવને રક્ષણ આપનાર કોઈ પણ નથી " सुर असुर खगाधिप जे ते, मृग ज्यो हरि, काल जलेते मणि मत्र तत्र बहु होइ, मरते जो न बचावे कोई ॥२२॥
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy