________________
तराम्पयन शोकभाग्भवति । तथा धर्मशुमानुष्ठानम् , अकया परस्मिन लोके शोचति शोकभाग्भाति । उक्त चान्यत्रापि
इई शोचति प्रेत्य शोचति, पापफारी उभयत्र शोचति । पाप मया कृतमिति शोचति, भूयः शोचति दुर्गतिं गतः ॥ इति ।
अय भाग:-दुर्लभमिद मानुप जन्म समासाद्य यो नेरन्तर्येण न धर्ममा चरति, स मृत्यु मुखे निपतितः सन् नितरां सिद्यते, मृत्वा च नारकादियोनि प्राप्तो दशविधा सद्यासातावेदनया दुःखितः सन्-'मया कथ न देन पुण्य कृतम्' इत्येव मनुशोचन् खियते।अतश्चारित्रगृहाण । अनेनैपनि श्रेयससिद्धिर्भविष्यतीति ॥२१॥ मुखोपनीतः) मृत्यु के मुख में जय पहुँचता है तर (अम्मिलोए सोयाअस्मिन् लोके शोचति)इस लोक में तो शोक करताही है परन्तु (परम्मिलोए-परस्मिन् लोके अपि) जव परलोक में भी जाताहै तब भी (धर्म अकाऊण-धर्म अकृत्वा) मैंने धर्म नही किया है ऐसा विचार करके रातदिन वदा दुखी होता रहता है। अन्यत्र भी इसी बात की पुष्टि की गई है
" इह शोचति प्रेत्य शोचति, पापकारी उभयत्र शोचति ।
पाप मया कृतमिति शोचति, भूयः शोचति दुर्गतिं गतः ॥ तात्पर्य इसका यह है कि दुर्लभ इस मनुष्य भव को प्राप्त करके भी जोनिरन्तर धर्मका आचरण नहीं करता है, वह जय मृत्यु के मुख में पतित हो जाता है तब अत्यत खेदखिन्न होता है और मरकर नैरयिक आदि की योनि में प्राप्त होकर दश प्रकार की असह्य असाताजन्य क्षेत्रवेदना को भोगता हुआ दुःखित होता रहता है। विचारता है कि हाय मैंने उस नीतो-मृत्युमुखोपनीत भृत्युना भुममा न्यारे पाये छ त्यारे अम्मिलोए सोयईअस्मिन्लोके शोचति मा उमाता ४२ छ ५२तु परम्मि लोए-परस्मिन् लोके अपि न्यारे पसभा ते जय छे त्यारे ५९ धम्म अकाउणा-धर्म अकृत्वा એ કાઈ ધર્મ કરેલ નથી એવા વિચારમાં રાત અને દિવસ ત્યા તે દુખી રહ્યા કરે છે અન્યત્ર પણ આ વાતને પુષ્ટી અપાયેલ છે,
" इह शोचति प्रेत्य शोचति, पापकारी उभयत्र शोचति ।।
पाप मयाकृतमिति शोचति, भूयः शोचति दुर्गतिं गतः॥" તાત્પર્ય એનું એ છે કે, દુર્લભ એવા આ મનુષ્યભવને પ્રાપ્ત કરીને પણ જે નિરતર ધર્મનું આચરણ નથી કરતા તે જ્યારે મૃત્યુના મુખમાં પડે છે ત્યારે અત્યંત દુખ અનુભવે છે અને મરીને નરક આદિની યોનિને પ્રાપ્ત કરી ને દશ પ્રકારની અસહ્ય અસાતા જન્ય ક્ષેત્રવેદના ભોગવતા ભોગવતા દુ ખીત થતો રહે છે ત્યારે તે વિચારતો હોય છે કે હાય મે એ સમય કે જ્યારે હું