SearchBrowseAboutContactDonate
Page Preview
Page 946
Loading...
Download File
Download File
Page Text
________________ ७५३ प्रियदशिनी टीका अ० १३ चित्र-सभूतचरितवर्णनम् पुण्यफलोपपेत जानासि । तथैव हे राजन् ! मां चित्रमपि जानीहि । 'चित्रम्' इति जन्मान्तरीय नाम्ना व्यपदेशः। तस्यापि चिनाभिधानस्य ममापि प्रभूताअत्यधिका ऋद्विा-दासीदासहस्त्यश्वमणिमुपदि धनधान्यसंपद, घुतिः तेज: प्रतापरूपा चासीत् । अय भाषा-सनिदानः सभूतनामधारको भान् देवलोकाच्युतो ब्रह्मनाम्नो राज्ञ च्युलनी नाम्न्या भार्याया ब्रह्मदत्तेति नाम्ना समुत्पन्नश्चक्रवतित्व प्राप्तः । निदानरहितचित्रनामधारको ममात्मा देवलोकाच्च्युतः सुसमृद्धस्य धनसारनामक कहते हैं कि (सभूय-सभूत) हे सभूत । जैसे तुम अपने आपको (महाणु भाग-महानुभागम्) अतिशयमाहात्म्यसे सपन्न एव (महिडिय-महर्टिकम्) चक्रवती पदकी प्राप्तिसे अतिशय विभूति विशिष्ट मानकर (पुण्यफलो ववेय जाणासि-पुण्यफलोपपेतम् जानासि) मुकृतके फलका भोक्ता जान रहे हो ( तहेव-तथैक) उसी तरह (राय-राजन्) हे राजन् ! (चित्तपि जाणाहि-चित्रमपिजानिहि) मुझ चित्र के जीवको भी इसी तरह समझो (तस्स वि इट्टीजुई य प्पभूया-तस्यापि ऋद्धिः धुतिः च प्रभूताः) इस चित्र के जीव के भी ऋद्धि-दासी, दास, हस्ति, अब, मणि, सुवर्ण आदि धन धान्य सपत्-एव द्युति तेजप्रतापरूप धुति अत्यधिक थी। ___ इसका तात्पर्य यह है कि जिस प्रकार तुम निदानके प्रभावसे देवलोकसे चवकर ब्रह्मराजनामका राजा और चुलनी रानीके यहा ब्रह्मदत्त इस नामकपुत्ररूपसे अवतरित होकर चक्रवर्ती पदको भोग रहे हो उसी तरह में तुम्हारा भाई चित्र भी निदान रहित तपके प्रभावसे देवलोकसे चव सभूय-सभूत हे स भूत । तमे भ पातानी नत महाणुभाग-महानुभागम् अतिशय महात्म्यथा सपन्न म. महिदिय-महर्चिकम् यस्ता पहनी प्राप्तिथी भतिशय विभूति विशिष्ट मानाने पुण्णफलोववेय जाणासि - पुण्यफलोपपेतम् जानासि सुइत्यना जाना सागवानार मानी २द्या छ। तहेव-तथैव से शत राय-राजन् २०१२। चित्तपि जाणाहि-चित्रमपि जानाहि भा२। यिन अपने ५ मे भानो तस्स वि इढीजुई य प्पभूया-तस्यापि शृद्धि द्युति च प्रभूता मा भित्रना अपने ५५ ऋद्धि, सी, हास, हाथी, घोडा, भए, सुवर्ष, આદિ ધન ધાન્ય સંપન્ન અને શુતિ તેજ પ્રતાપરૂપ તિ વિપુલ પ્રમાણમાં હતી આનુ તાત્પર્ય એ છે કે, જે પ્રકારે તમે નિદાનના પ્રભાવથી દેવકથી ચવીને બ્રહ્મરાજ અને ચુલની રાણીને ત્યાં બ્રહ્મદત્ત નામના પુત્રરૂપે અવતરીને ચક્રવતી પદને જોગવી રહ્યા છે એવી રીતે હું તમારા ભાઈ ચિત્ર પણ નિદાન उ० ९५
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy