SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ મ उत्तराध्ययन सूत्रे अध्ययनमुपसहरन्नाह मूलम्- ऐय सिंणाणं कुंसलेहि दिट्ठे, महासिणाण इंसिणं पंसत्थ । जहिंसि पंहाया विमला विसुद्धा, महारिसी उत्तम ठाण पैत्ते तिबेमि ॥ छाया - एतस्नान कुशलैर्दृष्ट, महास्नानमृपीणा मशस्तम् । स्नाता विमला विशुद्धा, महर्पय उत्तम स्थान प्राप्ताः ॥ ४७ ॥ इति ब्रवीमि ॥ टीका- ' एय' इत्यादि । 66 एतत्पूर्वोक्त स्नान कुशलैस्तच्च निद्भिस्तीर्थकरे दृष्टम् । एवन्महास्नानम् ऋषीणां - प्रशस्तम् । ऋपयो हि इदमेव महास्नान प्रशसन्तीति भाव. । उक्त चआत्मा नदी समतोयपूर्णा, सत्यावहा शीलवटा दयोमिः । तत्राभिषेक कुरु पाण्डुपुन ! न वारिणा शुध्यति चान्तरात्मा ॥ १॥ इति । यत्र स्नातो निमला विशुद्वाः सन्तो महर्षय उत्तम मोक्षरूप स्थान प्राप्ती गता इति ब्रवीमीत्यस्यार्थः पूर्ववत् । अध्ययन का उपसंहार करते हुए सूत्रकार कहते हैं★ एय सिणाण कुसलेहि दिट्ठ ' - इत्यादि । अन्वयार्थ - (कुसलेहिं- कुशलैः) कुशलों ने तिथंकरों ने ( एय सिणाण - एतत् स्नानम्) इसी पूर्वोक्त स्नान को (इसिण पसत्थ - ऋषीणां प्रशस्तम्) ऋषियों को मान्य ( महासिणाण - महास्नानम् ) महास्नानस्वरूप (दिट्ठ- दृष्टम् दिष्टम् ) देखा है और कहा है ( जहिंसि यस्मिन् ) जिस स्नान से ( व्हाया - स्नाताः ) स्नापित हुए-नाये हुवे (महारिसी - महर्षयः ) महर्षिजन ( विमला विमुद्धा - विमलाः विशुद्धाः ) विमल एव विशुद्ध होकर ( उत्तम ठाण पत्ते - उत्तम स्थान प्राप्ताः ) मुक्तिरूप उत्तम અધ્યયનના ઉપસ હાર કરતા સૂત્રકાર કહે છે44 एय सिणाण कुसले हि दिट्ठ " छत्याहि [ मन्वयार्थ ——कुसलेहिं-कुशले तीर्थ मे एय सियाण - एतत् स्नानम् भा पूर्वोक्त स्नानने इसिण पसत्थ- ऋषीणां प्रशस्तम् ऋषियाने मान्य २१३५ महासि णाण-महास्नानम् भहास्नान स्व३५ दिट्ट दृष्ट- -दिष्टम्लेयेस छे- हे छे जहिंसि यस्मिन् २ स्नानथी व्हाया - स्नाता स्नापित थयेल-महारिसी - महषय महर्षि विमला विशुद्धा - विमला विशुद्धा विभत भने विशुद्ध थाने उत्तम ठाण पत्ते - उत्तम स्थानं प्राप्ता भुक्ति३५ उत्तम स्थानने भेजना जनी भय छे चि बेमि इति ब्रवीमि
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy