________________
पीयूषविणी- टीका सु. ६३ अल्पारम्भादिमनुष्यविषये भगवद्गौतमयो सवाद ६५१
,
पुच्छिया अभिगट्टा विणिच्छिया अहि- मिंज - पेमा - णुरागरत्ता, अयमाउसो । निग्गथे पावयणे अट्ठे, अयं परमट्टे, सेसं अणट्टे, ऊसियफलिहा अवगुयदुवारा चियत्त - तेउर - घरप्पवेसा वहूहि यहा पृष्टाथा सदिग्धार्थस्य प्रश्नकरणात् 'अभिगयद्रा' अभिगतार्था - पृष्टार्थस्याभिगमात् ' विणिच्छियट्टा ' विनिश्चिता या पदार्थाना विनिश्चयात, 'अट्टि - मिंज - पेमाराग-रत्ता ' अस्थिमज्जा प्रेमानुरागरक्ता अस्थानि- 'हड्डी' इति प्रसिद्धानि, मज्जा - अस्मा मायगतो धातुविशेष, तासु अस्थिमज्जासु प्रवचनस्य प्रेमानुरागेण = प्रेमरूपेणानुरागेण रक्ता ये ते तथा, ते श्रावका पुत्रादीन् मनोध्य वदति 'अयमाउसो' इत्यादि । इढ हे आयुष्मन् । 'निगये पात्रयणे ' नैर्ग्रथ प्रचनम्, 'अट्ठे' अर्थ = मोक्षस्य कारणम्, अतएव - 'अय परमट्टे' इद परमार्थ = पारभूत, 'सेसे अण' शेषमनर्थम् - शेष = नै यप्रवचनभिन्न कुप्रवचन धनधान्यपुत्रकलत्राटिक च अनर्थ = व्यर्थम्, 'ऊ सियफलिहा ' उच्छ्रितस्फटिका - उच्छ्रितम् =उन्नत स्फटिक= स्फटिकमिव चित्त येषा ते तथा, स्फटिकवन्निर्मलहृदया इत्यर्थ, हैं, पृष्टार्थ है, अभिगतार्थ हैं, (विणिच्छियट्ठा) निनिधितार्थ है, (अट्ठि - मिंज - पेमा - णुरागरत्ता) प्रवचन के प्रति अनुराग जिनकी नग-नगम भरा हुआ है । ऐसे ये श्रावक जन वार्तालाप के प्रमग मे अपने २ पुत्रादिकों को अथवा अन्यजनों को इस प्रकार कह कर समझाते - बुझाते है - ( अयमाउसो ! निम्गथे पात्रयणे अट्टे अय परमद्वे सेसे अणद्वे ) हे आयुष्मन् | यह निर्मन्थ प्रवचन ही मोक्ष का कारण है इसलिए यही परमार्थभूत है । इससे भिन जो कुप्रनचन है- मिध्यादृष्टियों द्वारा उपदिष्ट प्रवचन है वह, तथा धन, धाय, पुत्र एन कलत्रादि, अनर्थ के कारण है । इन व्यक्तियों का (ऊसियफलिहा ) हृदय स्फटिक જેમની અસદ્િધ શ્રદ્ધા છે, જે લબ્ધા છે, ગૃહીતા છે, પૃષ્ટાથ છે, અભિ गतार्थ छे, (विणिच्छियट्ठा) विनिश्चितार्थ छे, ( अट्ठि - मिंज - पेमा - णुराग-रत्ता ) જેની નસેનસમા પ્રવચન પ્રતિ અનુરાગ ભરેલા હાય છે એવા એ શ્રાવક જન વાર્તાલાપના પ્રસગમા તપતાના પુત્રાદિને અથવા ખીજા લેાકાને
प्रकारे उडीने समभवे - मुआवे - ( अयमाउसो । निग्गथे पावयणे अट्ठे, अय परमट्ठे, सेसे अणट्टे) हे आयुष्मन् । आा निर्ऋन्थ अवयन न भोक्षनु अशु છે. માટે એજ પરમાભૂત છે તેનાથી ખીજા જે કાઈ પ્રવચન છે તે મિથ્યાદૃષ્ટિએ દ્વારા ઉપદેશાયેલા પ્રવચન છે, તે, તથા ધન, ધાન્ય, પુત્ર તેમજ કલત્ર आदि, अनर्थना जर हे या व्यक्तियोंना हय ( ऊसियफलिहा ) २३टिङ