SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ पीयूषयपिणी - टीका व ३७ अम्बडपरिब्राजकषिपये भगवद्गौतमयो सबाद ५८. गभत्ते इ वा भोत्तए वा पाइत्तए वा । अम्मडस्स ण परिव्वायगस्स णो कप्पड़ मूलभोयणे वा जाव वीयभोयणे वा भोत्तए वा पाइत्तए वा ॥ सू० ३५ ॥ ' भक्तम्-ग्लान सन निजाऽऽरोग्याय यत्प्रदीयते तद्-ग्लानभक्तम्, 'वद्दलियाभत्ते इ वा ' वार्दलिकाभक्तम्-वृष्टौ यदातु कियते एतदप्यकन्यम् । ' पाहणगभत्ते इ वा प्राघुणक भक्तम् - प्राधुणक = कोऽपि कस्य चिद् गृहे समागत तस्य कृते यत् क्रियते तत् प्राघुणकभक्तम्, एतत्स्यकन्पनीयम् । "तत्पूर्वोक्तम् -' भोत्तए वा पाउत्तए वा भोक्तुना पातु वा न क ल्पते इत्युक्तमेव । 'अम्मडस्स ण परिव्वायगम्स णो कप्पर मूलभोयणे वा जाव नीय भोयणे वा भोत्तर वा पाइत्तए वा ' अम्बटस्य खल परित्राजकस्य न कल्पते मूलभोजन वा यावद् नीजभोजन वा भोक्तु वा पातु चा-मूलानि कमलादीना, यावच्छन्दाक दभोजन फलभोजन हरितभोजनमेतानि त्रीणि पदानि गृह्यन्ते, तन -कदा = सूरणादय, फलानि=आम्रफल्गदीनि, हरितानि=मधुरतृणादीनि, बीजानि = शान्यादीनि, एतानि भोक्तु न कल्पन्ते, तथाआधाकर्मात्पानकानि पातु न कन्पन्ते इति ॥ सू ३५ ॥ भक्त - वृष्टि में देने के लिये बनाया गया आहार, प्रावुणकभक्त - पाहुनो के लिये राधा गया आहार, उस अम्बड परिवाजक के लिये नहीं कल्पता है, और इस प्रकार का पेय भी उसे नहीं कल्पता है । (अम्मडस्स ण परिव्वायगस्स णो कप्पड़ मूलभोयणे वा जाव arriad वा भोत्तर वा पाइत्तए वा ) इसी प्रकार इस अम्बड परिव्राजक के लिये कम लादिकों के मूल, सूरणादिक कन्द, आम्र आदि फल का भोजन एव अपक गाल्यादिक एव मधुर तृण आदि हरित सचित्त वस्तु का भोजन भी अकल्पित है | सू ३५ ॥ આહાર, વાલિકાભક્ત-વૃષ્ટિમા દેવા માટે બનાવેલા આહાર, પ્રાણકભક્તપરાણાઓને માટે રધાવવામા આવેલા આહાર તે અમ્બડ પરિવ્રાજકને માટે नथी उत्यतो, भने भावा प्ररिनु पेय पाशु तेने नथी उदयतु ( अम्मडस्स पण परिव्वायगस्स णो कापइ मूलभोयणे वा जाव बीयभोयणे वा भोत्तए वा पाइत्तए वा) આ પ્રકારે એ અમ્બડ પરિવ્રાજકને માટે કમળ આદિના મૂળ, સૂરણ આદિક કદ, આમ્ર આદિ ફળનુ ભાજન તેમજ પકવ શાલિ આદિક તેમજ મધુર તૃણ આદિ લીલી સચિત્ત વસ્તુનુ ભાજન પણ અકલ્પિત છે (સ ૩૫)
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy