________________
-
पीयूषयषिणी-टीका सू १ गौतमस्थामिवर्णनम्
४९५ सत्तुस्सेहे सम-चउरस-सठाण-सठिए वइर-रिसह-णारायसघयणे कणग-पुलग-णिघस-पम्हगोरे उग्गतवे दित्ततवे समचतुरस्रम्-मानोन्मानप्रमाणानाम यूनानधिक वात् अङ्गोपाङ्गाना चाविकल वात् ऊर्व तिर्यक च तुन्यत्वात् सम, चतुरन चाविकलावयववात् , सम च तचतुरन चेति समचतुरस्र-स्वामुलाष्टशतोच्छायाङ्गोपाङ्गयुक्त, युक्तिनिर्मितलेप्यकवदना, सस्थानम् आकारविशेष , तेन मस्थित =युक्त , 'वर-रिसह-णाराय-सघयणे' वन-पम-नाराच-सहनन -वज्रकीलिका, ऋषभ =प , नाराच =मर्कटबध -उभयपार्श्वयोरस्थिव धविशेष , वर्षभनाराचा महनन-अस्मा बविशेपे यस्य स वर्षभनाराचमहनन , 'कणग-पुलग-णिघस-पम्हगोरे' कनक-पुलक-निकष-पभगौर -कनकस्य सुवर्णस्य पुलको लय -प्रफुल्लपर्तुलकणरूप , तस्य निरुप कपपट्टे कृष्टो रेखारूपो लक्षणया लक्ष्यते, पुलकस्य सशुद्धतया निकपे कृष्टा रेसाऽतीय चाकचिक्ययुक्ता भवति,अतएव तेनोपमानेनोपमित पागौर -पभगर्भ =किन्नल्क , तद्वद्गौर =कमनीयकाति , 'उग्गतवे' उप्रतपा , 'दित्ततवे' दीप्ततपा -दीप्त प्रदीप्तो स्सेहे) सातहाथ का अनगाहनायुक्त (वइर-रिसह-णाराय-सघयणे) 'वज्र-ऋषभनाराचमहननधारी (फणग-पुलग-णिघस-पम्हगोरे) विशुद्ध सुवर्ण के खण्ड की शाण पर घसी हुइ रेग्वा के समान चमकीला काति वाले तथा कमल के केसर के समान गौरवर्ण (इदभूर्द णाम अणगारे) ऐमे गौतम नाम से प्रसिद्ध इद्भूति नाम के अनगार गणधर थे। (उग्गतवे दित्ततवे तत्ततवे घोरतवे उराले घोरे घोरगुणे घोरतपस्सी घोरवम चेरवासी उच्छूढसरीरे सखित्तविउलतेयलेस्से) इनकी तपस्या बडी उग्र थी।
(१) इस सहनन में वन की सी कीले, वज्र के से हाड एव वज्र का सा पट्टबन्ध होता है। सस्थान-पन्न (सत्तुस्सेहे) सात डायनी भगाउनायुत (वइर-रिसहणाराय-सघयणे) 40-'५ नाराय-सहनन धारी (कणग-पुलग-णिघसपम्हगोरे) विशुद्ध सुपना म उनी शY ५२ घसेली रे रेपी यमीक्षा
ति तथा भजन सना का गौरव (इदभूई णाम अणगारे) એવા ગૌતમનામથી પ્રસિદ્ધ ઈદ્રભૂતિ નામના અનગાર ગણધર હતા (उग्गतवे दित्ततवे तत्ततवे घोरतवे उगले घोरे घोरगुणे घोरतवस्सी घोरबमचेरवासी उच्छृढसरीरे सखित्त-विउल-तेयलेस्से) भनी तपस्या मई 6 હતી કર્મરૂપી વનને બાળવાવાળા હોવાથી તેમનું તપ અગ્નિના જેવુ બર: (૧) આ સહનનમાં વજના જેવા ખીલા, વજી જેવા હાડ તેમજ વ
dan ... डाय छ