________________
पीपपणी-टीश सु. ४९ भगवद्दर्शनार्थे कूणियम्य गमनम
ताय सावेता यर राखता य आलोय च करेमाणा जयसह पउजमाणा पुरओ अहाणुपुव्वीए संपट्टिया । तयाणतर च ण जच्चाण तरमलिहायणाणं हरिमेला-मउल-मल्लिय-च्छाण चचुच्चिय-ललिय
४०७
,
च - पुन
नात्यात 'गायता ' गायत = गा धर्वमनुतिष्ठन्त, 'हमता' हमन्त 'णच्चता' नृयन्त, ' भासता' भाषमागा 'सांवता ' श्रायत भूत-भविष्यद्-नादिन, 'रक्ता' रक्षन्त - गजो देहरक्षा कुर्वत, 'आलोय च करेमाणा' आलोक च कुर्वन्तराजादिदर्शन उन्ति, 'जयस पज्जमाणा' जयगन्द प्रयुञ्जाना = | 'पुरओ' पुग्त - अग्रत, 'अहाणुपुच्चीए' यथानुपू = क्रमण 'सपट्टिया' मम्प्रस्थिता - प्रचलिता । ' तयाणतर च पण ' तदनन्तरञ्च यल 'जच्चाण' जायानाम् - उत्तमजातिभगनाम, 'तर - मल्लि - हायणाण' तगेमलिहायनाना-तगे नग तम्य मुल्लि = धारक 'म मल धारणे' इति पाठे स्थितान्मन्तो कर्तरि ड तत तरोमल्लि वेगधारक हान = सगे येपा ते तगेमल्लिहायना - यौवनवय स्थितास्तेपाम्, तुरगाणामित्यग्रेण अन्वय, पुन काहिशानाम 'अनाऽऽह - 'हरिमेन-मउल-मलिय-च्छाण' हरिमेलामुकुल-मल्लिका - लाणाम- हरिमेला = वृपविशेष तम्य मुकुल कलिका, मल्लिका बसन्तज हॅमन नाले, (णच्चता य) नाचने वाले, (भागता य) भाषण करन वाल, (सावेंता य) भूत-भविध्यत कहने वाले, (रक्खता य) राजा क आमग्लक, (आय च करेमाणा) राजा का दर्शन करन वाल पुरष, तथा - ( जयसद पजमाणा ) 'जय जय' शब्द करने वाले, ये सभा (पुरजी) आग २ (जहाणुपुच्चीए) यम से (सपट्टिया) चलने लगे । (तयाणतर च ण) उसके नाव (जच्चाण तरमल्लिहायणाण) उत्तम जाति के, वेगवाल नौजवान घोडे चलन लग । (हरिमेला-मउ-मलिय - ठाण) ये घोडे हरिमेला - वृक्षविशप की गायन जानाग, (हसता ) विनाडार भनारा, (णच्चता य) नायनाग, ( भासता य भाष] डरनारा, (सानता य) लूत लविण्य हेनाग, ( क्सता ये) शन्नना आत्म २०, (आलोय च करेमाणा) गलना हशन उग्नाश, तथा (जनसह परजमाणा ) 'त्यन्य' गर्दै उवावाजा मे वा ( पुग्ओ ) भागज भागण ( अहाणु पुत्री० ) यथा भथी ( मपट्टिया ) व्यासवासाज्या ( तयाणतर चण ) सापटी (जवाण तरमहिहायणाण ) उत्तम लतिना वेगवाना नवज्जुवान ઘેાડા ( हरिमेला - मडल- महिय -च्छाण ) મા ઘાય હન્મેિલા-વૃવિશેષનીકળી તેમજ મલ્લિકાપુષ્પ-વેલાના ફૂલ જેવી આખે
ચાલવા લાગ્યા