SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ utrafirt-ater सू ३० ध्यानभेदवर्णनम् जीनो यम्यते भ्रमयति तेन्य समारम्यते, धमाद भयति ययतिहितान न्यायान्पक्रामति । देह सोऽपि सहामना न परमप्येक परस्मि भवे, गष्टयस्य तत कथत भो । माहायमाधास्यति ॥ ३ ॥ स्वार्थैकनिष्ट स्वजन रनदेह, - मुख्य तत सर्वमवेत्य सम्यक् । सर्वस्य कच्या निमित्तमेक, धर्मं सहाय निधात धामान || इति|| २९३ भा में अकेला ही अतिदुसह अनन्त दुग्वां को सहता रहता है । अहो' इस सार में कोई भी अपना नहीं है || २ || और भा कहा है जीवो यस्य कृते भ्रमत्यनुदिन दैन्य समालम्बते, धर्माद भ्रश्यति वञ्चयत्यतिहितान् न्यायादपक्रामति । देहः सोऽपि सहात्मना न पदमप्येकः परस्मिन भवे, गच्छत्यस्य ततः कथ वदत भो' ' साहाय्यमाधास्यति ||३|| जान जिस शरीर के लिये चारों दिशाओं में घूमता-फिरता रहता है, तीनता प्रदर्शित करता है, धर्म से भ्रष्ट होता है, अपन अयन्त हितेपिया को भी ठगता है, यायमार्ग से होता है, वह शरीर भी जान के साथ परभव में एक पग भी नही साथ देता । ह भन्यो । सोचो- विचागे ' यह अगर तुम्हारी क्या सहायता कर सकता है, कुछ नहीं ||३|| और भी कहा है 1 स्यार्यैकनिष्ठ स्वजन स्वदेह, - मुख्य तत सर्वमवेत्य सम्यक् । सर्वस्य कल्याणनिमित्तमेक, सहायतिमान् ॥४॥ ૬ ખાને સહન કરતા રહે છે અહે। । આ સ સારમા કોઈ એ આપણુ નથી (૨) ખીન્નુ પણ કહ્યુ છે—— जीवो यस्य कृते भ्रमत्यनुनि दैन्य समालम्बते, धर्मात् भ्रश्यति वञ्चयत्यतिहितन्ा न्यायादपक्रामति । देह सोऽपि सहात्मना न पदमायेक परस्मिन् भवे, गच्छत्यस्य तत कथ वदत भो । साहाय्यमाधास्यति ||३|| જીવ જે શરીરને માટે ચારેય દિશાઓમા ભટકતા ફરતા રહે છે, દીનના મતાવે છે, ધમ થી ભ્રષ્ટ થાય છે, પેાતાના અત્યત હિતેચ્છુઓને પણ ઠંગે છે, ન્યાયમા`થી ચલિત યાય છે, તે શરીર પણ જીવની સાથે પર ભવમા એક ડગલુ એ સાથ આપતુ નથી हे लव्यो । गोयो-विया । આ રારીર તમારી શુ સહાયતા કરી શકશે ? કાઇ પશુ નહિ
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy