SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २३२ औपपातिकमरे स्सुदयनिरोहो वा, उदयपत्तस्स वा माणस्स विफलीकरणं । ३ मायाउदयगिरोहो वा, उदयपत्ताए वा मायाए विफलीकरणं । ४ लोहस्सुदयगिरोहोवा, उदयपत्तस्त वा लोहस्स धनीय , यथा क्रोधो नोदयेत तथा यतितव्यम्, अथापि यति क्रोध उदय प्राप्नुयात् तदा तस्य विफलाकरणम् ज्यीकरणम् ।१। 'माणस्सुदयनिरोहो वा, उदयपत्तस्स ना माणस्स विफलीकरण'-मानम्योदयनिगेधो वा उत्यप्राप्तस्य या मानस्य विफलीकरणम्मानस्य-अभिमानस्योदय एय निपेधितत्र्य , माने उदय प्राप्तेऽपि विफलीकरणम्-सतोऽपि असत इव करणम् ।। 'माया-उदय-निरोहो वा, उदयपत्ताए वा मायाए विफलीकरण' मायाया उदयनिरोधो वा, उदयप्राप्ताया या मायाया विफलीकरणम्उदयमानाया एव मायाया -परवञ्चनारूपाया निषेध कर्तव्य , कथञ्चिदुदिताया वा मायाया - कपटक्रियाया विफलीकरणम् ।३। 'लोहस्सुदयणिगेहो वा, उदयपत्तस्स वा लोहस्स पत्तस्स वा कोहस्स विफलीकरण, २-माणस्मुदयनिरोहो वा, उदयपत्तस्स वा माणस्स विफलीकरण, ३ मायाउदयनिरोहो वा, उदयपत्ताए वा मायाए विफली करण, ४ लोहस्सुदयणिरोहो वा उदयपत्तस्स वा लोहस्स विफलीकरण) प्रथम तो क्रोध के उदय का ही निरोध करना, यह सर्वोत्तम पक्ष है, उदयनिरोध होने से क्रोध का मूल पिनष्ट हो जाता है । यदि क्रोध उदित हो जाय तो उसे विफल कर देना चाहिये १। प्रथम तो ऐसा ही यत्न करना चाहिये कि जिससे मानकपाय का उदय ही न हो, यदि मानकषाय उदित हो जाय तो उस विफल कर देना चाहिये २ । उत्तम बात यही है कि मायाकषाय आत्मा मे उदित न हो, यदि वह उदित हो जाती है तो उसको विफल बना देना कोहस्स विफलीकरण, माणुस्सुम्यनिरोहो वा उदयपत्तस्म वा माणस्स विफलीकरण, मायाउदयनिरोहो वा उदयपत्ताए वा मायाए विफलीकरण, लोहस्सुदयगिरोहो या उदयपत्तरस वा लोहस्स विफलीकरण) प्रथम तो ओधना यि यता निरोध उरको से સર્વોત્તમ પક્ષ છે ઉદયનિરોધ થવાથી ક્રોધનું મૂળ જ નાશ પામે છે જે કોપનો ઉદય થઈ જાય તે તેને વિફલ કરી દેવો જોઈએ ૧ પહેલા તે એવો જ યત્ન કરવો જોઈએ કે જેથી માનકષાયને ઉદય જ ન થાય જે માનકાયને ઉદય થઈ જાય તે તેને વિફલ કરી દેવો જોઈએ જે ઉત્તમ વાત એ જ છે કે માયાકષાય પણ આત્મામા ઉદય ન થઈ શકે એવી જાતની પ્રવૃત્તિ કરવી જોઈએ જે તેને ઉદય થઈ ચુક્યું હોય તે તેને વિકલ કરી દેવું જોઈએ ૩ એ જ પ્રકારે લાભ પણ આત્મામા ઉદિત ન થાય
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy