________________
पोयूपयपिणी-टोका स २२ पूर्णभद्रादयाने भगवदागमनम्
१४१ जेणेव असोगवरपायवे जेणेच, पुढवीसिलापट्टए तेणेव उवागच्छड, उवागच्छित्ता अहापडिरूव ओग्गह ओगिण्हिताण असोगवरपायवस्स अहे पुढविमिलापट्टगसि पुरत्थाभिमुहे पलियंकनिसन्ने- अरहा जिणे केवली समणगणपरिचुडे सजमेणं तवसा अप्पाण भावेमाणे विहरइ ॥ सू० २२ ॥ शिलापट्टनोऽस्ति, तेणेव उवागच्छर तत्रोपागच्छति, उपागय, 'अहापडिस्व' यथाप्रतिरूपम्-यथासाकल्प, ‘ओग्गह' अपग्रहम्-आजाम्, 'ओगिम्हित्ता ण' अवगृय-हावा सलु ' असोगारसायवम्स अहे 'अशोकवरपादपस्य अध =अध प्रदेश, 'पुढविसिलापगसि' पृथ्वाशिलापड़के-पृथ्वाशिलापटकोपरि, 'पुरत्याभिमुहे' पौरस्टाभिमुस -पूचाऽभिमुस 'पलियफनिसन्ने' पन्यनिषण्ण -पन्यकेन--पल यातिर ।तेन आसनविशेषेण निपण्ण -उपविष्ट , 'अरहा' अरहा -लविद्यमान-रह -"मातम् स्य सोऽरहा -केवलज्ञाननलेन सर्पज , 'जिणे' जिन -रागद्वेपविजेता, 'केवली' प्राप्तकेवल तान , 'समगगगपरिवुढे 'श्रमगगगपरिमृत -माधुपरिवारमयुक्त 'सन मेग तरसा अप्पाग भावेमाणे' सयमेन तपसा आत्मान भावयन 'विहरट' विहरति स्म ।। सू० २२॥ पधारे । (उवागन्छित्ता अहापडिम्ब ओग्गह ओगिहित्ताण असोगवरपायवस्स अहे पुढवीसिलापट्टगसि पुरत्याभिमुहे पलियफनिसन्ने अरहा जिणे केवली समणगणपरिपुढे सनमेण तसा अप्पाण भावेमाणे विहरद ) पधारन के बाद वे प्रभु साधुसमाचारी के अनुसार वनमाली का आजा लेकर अशोकवृक्ष के नाचे पृथवीशिरापटक पर पूर्वका ओर मुस कर पर्यव आसन से (पलथी मारक) विगजमान हुए। तथा श्रमणगणों से परिवृत वे अरहा केवली जिन महावीर प्रभु तप एन -यम से अपनी आत्मा को भापित करते हुए विचरने लगे ॥ मू०२२ ।। पृथिवीसिखा- तो, त्या पधार्या (यागन्छित्ता अहापडिरून ओग्गह
ओगिण्हित्ताण असोगवरपायवरस अहे पुढचीसिरापट्टगसि पुरस्थाभिमुरे पलिया निस ने अरहा जिणे देवली समणगणपरिचुडे सजमेण तवसा अप्पाण भावेमाणे विहरइ) पधार्या ५७ ते साधु-समाचारी प्रमाणे वनमालीनी माज्ञा લઈને અશોકવૃક્ષની નીચે પૃથિવીશિલાપટ્ટક ઉપર પૂર્વ દિશા તરફ મુખ રાખીને પર્યક આસનથી (પલાઠી વાળીને) વિરાજમાન થયા તથા શ્રમણગણોથી વીટળાઈને અરહ કેવલી જિન મહાવીર પ્રભુ, તપ તેમજ સયમથી Bતાના આત્માને ભાવિત કરતા વિચારવા લાગ્યા સૂ ૨૨