________________
पीयूषषिणी-टीका १६ भगयन्महावीरस्थामिधर्णनम छिन्नसोए निरुवलेवे ववगय-पेम-राग-दोस-मोहे निग्गंथस्स पवयणस्स देसए सत्थनायगे पइटावए समणगपई समणगकिचन यस्य स तथा, परिप्रहप्रन्थिरहित । 'छिन्नसोए' म्निस्रोता -निवर्तितभवप्रवाह , 'निरुवलेवे निरुपलेप -उपलेपो-मालिन्य, तद् द्विविध द्रव्यरूप भावरूपञ्च, तादृशाद् द्विविधादुपलेपात्-निर्गतो निस्पलेप , द्रव्यतो निर्मलगरीर , भावत कर्मरन्धहतुभूतोपलेपरहित । पोंक्तमेवार्य विशेषत स्पष्टयन्नाऽऽद 'ववगय पेम राग-दोस-मोहे' व्यपगतप्रेमरागद्वेपमोह'-प्रेम च रागश्च द्वेषश्च मोहश्चेति प्रेमरागद्वेपमोहा प्रेम-आसक्तिलक्षणम्, राग-विषयेषु अनुरागरूप , द्वेष-अप्रातिरूप मोह -अज्ञानरूप , एते प्रेमादयो व्यपगता -विनष्टा यस्य स तथा, 'निग्गयस्स पवयणस्स देसए' निम्रन्थस्य प्रवचनस्य देशक -निर्ग्रन्थस्य-निर्गत ग्रन्थाद् द्रव्यत सुवर्णादिरूपाद्, भावतो मिथ्याचारिलक्षणात्-निर्ग्रन्थ तस्य निम्रन्थस्य, प्रवचनस्य-प्रकर्षणउच्यते-परमकल्याणाय कथ्यते इति प्रवचनम्-तस्य प्रवचनस्य देश =उपदेशक - निरारम्भ-निप्परिग्रह-धर्मोपदेशक इति भाव । 'सत्यनायगे' सार्थनायक -सार्थस्यमोक्षप्रस्थितमयसमूहस्य, नेता-स्वामी यर्थ 'पइट्ठावए' प्रतिष्ठापक --श्रुतचारित्र लक्षणधर्ममस्थापक । 'समणगपई' श्रमणकपति -श्राम्यति सोसाह कर्मनिर्जराय (गिरुषलेवे) द्रव्य एव भाव रूप दोनों प्रकारकी मलिनतासे प्रभु वर्जित थे । इसी बातको पुन विशेष रूपसे टन विशेषणों से सूनकार स्पष्ट करते है-(ववगयपेम राग-दोस मोहे) भगवानने अपनी आत्मा से प्रेम, राग द्वेप एव मोहको नष्ट कर दिया था । (णिग्गथस्स पवयणस्स देसए) प्रभु निम्रन्थ प्रवचनके उपदेशक थे । (सत्यणायगे) मोक्षकी ओर प्रस्थित भत्र्यसमूहक भगवान नेता थे । (पइट्ठावए) श्रुतचारिकरूप धर्मके प्रभु रस्थापक थे । (समणगपर्द) भगवान् तप एव वीधे। तो (णिस्वलेवे) द्रव्य तेभ सा१३५ भन्ने डरनी मलिनताथी પ્રભુ વર્જિત હતા આ વાતને ફરીને વિશેષ રૂપથી તેમના અંગોના વિશે पाया सूत्रा२ ५४ ४३ (वयगय पेम राग दोस मोहे) सापाने પિતાના આત્મામાથી પ્રેમ, રાગ, દ્વેષ તેમજ મોહને નાશ કર્યો હતે (णिग्गथस्स पवयणस्स देसए ) प्रभु नियन्य प्रपयनना अपश४ ता (सत्यणायगे) भाक्षना त२५ पणेसा सव्यसभूलना सपान नेता उता (पइटावए) श्रुत यात्रि३५ धर्मना प्रभु सस्था५४ इता (समणगपई)