SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ पीयूषषिणी-टीका १६ भगयन्महावीरस्थामिधर्णनम छिन्नसोए निरुवलेवे ववगय-पेम-राग-दोस-मोहे निग्गंथस्स पवयणस्स देसए सत्थनायगे पइटावए समणगपई समणगकिचन यस्य स तथा, परिप्रहप्रन्थिरहित । 'छिन्नसोए' म्निस्रोता -निवर्तितभवप्रवाह , 'निरुवलेवे निरुपलेप -उपलेपो-मालिन्य, तद् द्विविध द्रव्यरूप भावरूपञ्च, तादृशाद् द्विविधादुपलेपात्-निर्गतो निस्पलेप , द्रव्यतो निर्मलगरीर , भावत कर्मरन्धहतुभूतोपलेपरहित । पोंक्तमेवार्य विशेषत स्पष्टयन्नाऽऽद 'ववगय पेम राग-दोस-मोहे' व्यपगतप्रेमरागद्वेपमोह'-प्रेम च रागश्च द्वेषश्च मोहश्चेति प्रेमरागद्वेपमोहा प्रेम-आसक्तिलक्षणम्, राग-विषयेषु अनुरागरूप , द्वेष-अप्रातिरूप मोह -अज्ञानरूप , एते प्रेमादयो व्यपगता -विनष्टा यस्य स तथा, 'निग्गयस्स पवयणस्स देसए' निम्रन्थस्य प्रवचनस्य देशक -निर्ग्रन्थस्य-निर्गत ग्रन्थाद् द्रव्यत सुवर्णादिरूपाद्, भावतो मिथ्याचारिलक्षणात्-निर्ग्रन्थ तस्य निम्रन्थस्य, प्रवचनस्य-प्रकर्षणउच्यते-परमकल्याणाय कथ्यते इति प्रवचनम्-तस्य प्रवचनस्य देश =उपदेशक - निरारम्भ-निप्परिग्रह-धर्मोपदेशक इति भाव । 'सत्यनायगे' सार्थनायक -सार्थस्यमोक्षप्रस्थितमयसमूहस्य, नेता-स्वामी यर्थ 'पइट्ठावए' प्रतिष्ठापक --श्रुतचारित्र लक्षणधर्ममस्थापक । 'समणगपई' श्रमणकपति -श्राम्यति सोसाह कर्मनिर्जराय (गिरुषलेवे) द्रव्य एव भाव रूप दोनों प्रकारकी मलिनतासे प्रभु वर्जित थे । इसी बातको पुन विशेष रूपसे टन विशेषणों से सूनकार स्पष्ट करते है-(ववगयपेम राग-दोस मोहे) भगवानने अपनी आत्मा से प्रेम, राग द्वेप एव मोहको नष्ट कर दिया था । (णिग्गथस्स पवयणस्स देसए) प्रभु निम्रन्थ प्रवचनके उपदेशक थे । (सत्यणायगे) मोक्षकी ओर प्रस्थित भत्र्यसमूहक भगवान नेता थे । (पइट्ठावए) श्रुतचारिकरूप धर्मके प्रभु रस्थापक थे । (समणगपर्द) भगवान् तप एव वीधे। तो (णिस्वलेवे) द्रव्य तेभ सा१३५ भन्ने डरनी मलिनताथी પ્રભુ વર્જિત હતા આ વાતને ફરીને વિશેષ રૂપથી તેમના અંગોના વિશે पाया सूत्रा२ ५४ ४३ (वयगय पेम राग दोस मोहे) सापाने પિતાના આત્મામાથી પ્રેમ, રાગ, દ્વેષ તેમજ મોહને નાશ કર્યો હતે (णिग्गथस्स पवयणस्स देसए ) प्रभु नियन्य प्रपयनना अपश४ ता (सत्यणायगे) भाक्षना त२५ पणेसा सव्यसभूलना सपान नेता उता (पइटावए) श्रुत यात्रि३५ धर्मना प्रभु सस्था५४ इता (समणगपई)
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy