________________
पीयूपयपिणी-टोका सू १६ भगवन्महायीरस्थामिषणनम मरुय-मणत-मक्खय-मव्यावाह-मपुणरावित्ति सिद्धिगडणामधेय ठाण सपाविउकामे अरहा जिणे केवली सत्तहत्थुस्सेहे समचउ
तत्-अविद्यमानगगग्मनस्कन्यात्-आधिव्यापिरहितम् टयर्थ । 'अणत' अनन्तम्-- अविद्यमानोऽन्तो नागो यस्य तत् । अत एप 'अक्वय' अपय-नास्ति लातोऽपि क्षयो यस्य तत्-अविनागा यथ । 'जव्वावाह-अत्र्यानाध न विद्यते व्यागाधा-पीडा द्रव्यतो भारतध यत्र तत्। 'अपुणरावित्ति' अपुनरावृत्ति-अविद्यमाना पुनरावृत्ति -सार पुनग्नतरण यस्मात तत्, यत्र गना न कनाचिन्प्यामा विनिवर्तत, समाम्नातमन्यनाऽपि न स पुनगर्तत, न स पुनगर्तत-इति। हथमुक्तशिपचादिविशेषगविगिट-'सिद्धिगठनाम पेय' मिद्धिगतिनामधेय-मिद्रिगतिरिति नामषेयप्रास्त नाम यस्य तत्, 'ठाग' म्यानम्-स्थायतऽस्मिन् इति स्थान-लोकाग्रलक्षणम् । 'सपाविउकाम सम्प्राप्तुकाम सम्यक् प्राप्तु प्रयनमान् इयर्थ । 'अरहा' अरहा -अविद्यमान रह -तिरोहित वस्तुजात यस्य सोऽग्हा , ' अरहस्' इति सकारान्त गन्द , केवलनानगलात् हस्तामलकीतलोकालोकार्तिवस्तुकलाप दति यावत । 'जिणे जिन -रागद्वेपादिविजता । 'केवली' केवली-करलजानसम्पन्न । 'सत्तहत्युस्सेहे'सप्तहस्तोत्सेध -उसेध =उचैल्य
रहित होने के कारण अरुज-आपिन्याविरहित, अनत-नाशरहित, अतण्य अक्षय, अत्र्यानाध-द्रव्यपीडा एव भावपादासे सर्वथा निर्मुक्त, अपुनरावृत्तिस्वरूप-जहा प्राप्त होने पर पुन संसार में वापिस जीन का आना न हो ऐसे स्वरूपवाले, सिद्धिगति इस प्रशस्त नाम से प्रसिद्ध स्थान-लोकाग्रस्थान को प्राप्त करन वाले [अरहा ] केवलज्ञान के पल से लोकालोकवर्ति समस्त वन्तुजात. को हन्तामलकरत् जानन वार में प्रभु , एव (जिणे) रागद्वेपादिक विजेता है [ केवली ] केवलज्ञानमपन्न हे । [ सत्तશરીર તથા મનથી ગહિત હોવાના કારણે અરૂજ-આધિ-વ્યાધિ-રહિત, અનત-નાશ રહિત, અને તેટલા માટે અક્ષય, અવ્યાબાધ-વ્યપીડા તેમજ ભાવપીડાથી સર્વથા નિમુક્ત, અપુનરાવૃત્તિવરૂપ-પહોંચ્યા પછી ફરીથી સંસારમાં પાણી છવનું આવવું ન થાય એવાં સ્વરૂપવાળા સિદ્ધિગતિ એ
नामयी प्रसिद्ध स्थान-बाय स्थानने पास ७२वावास (अरहा) उपस જ્ઞાનના બળથી લેવાલો વતી સમસ્ત વસ્તુજાતને હમ્સામલડવત્ જાણવાવાળા ते प्रभु, तभार (जिणे) राग माहिना विरत (फली) उपसानसपन्न (सत्तहत्थुस्सेहे) यात 14 जया (सम-चउरस-सठाण-सठिए)