________________
CREAD
प्रियदर्शिनी टीका म० १४ नम्बदत्त-नन्दमियाविषइजीपचरितम् ७३ रागद्वेपरशगवा: रागद्वेपशीभूताः, अन्ये अपिक्निः , सत्चामाणिना, प्रमोदन्ते-भानन्दमनुभान्ति । न च विजानन्ति ते तदरण्यान्ततित्वाद् वयमप्यस्मि. न्नेव दासानले भस्मसाद् भविष्याम इति । एवमेव अनेन प्रकारेणैव, मूढाः मोहवशगा, वय कामभोगेपु-कामौ च भोगाय कामभोगास्तेषु । तत्र कामौ शब्दरूपलक्षणी, भोगा गन्धरसस्पर्शलक्षणाः । यद्वा-काम्यन्ते इति कामाः, भुज्यन्ते इति भोगाः, कामाच ते भोगा:-कामभोगा मनोजशब्दादयस्तेषु मूर्छिता गृद्धाः सन्तो रागद्वेषाग्निना दहामान जगत्-ससार दृष्ट्वा ममोदामहे,-न च बुध्यामहे-न च जानीमो यज्जगदन्ततित्वेन यमपि भस्मसाद् भविष्याम इति । जय भावः-यो हि विवेकवान् रागद्वेपानधीनो भवति, स हि दयाग्निना दह्यमानान् सत्चानालोक्य 'अहमप्येवमेनानेन दहनीयः' इ त पयालोचयन् वान् सत्वान् परित्रातुं प्रयतते, न तु ममावशगः सन् प्रमोदते । यस्त्वविरेकी रागादिमाच भाति, न स ताँस्त्रातु मयतते, मत्युत परिणाममपश्यन् दह्यमानास्तान् दृष्ट्वा प्रमोदते। क्य. मपि विवेकविकलास्तथैव समाचाराम इति ॥४२-४३॥ ग्निना) दावानल द्वारा (जतुसु डजमाणेसु-जन्तुपु दह्यमानेपु) जन्तुओंके जलते रहते (रागदोसवसगया अन्ने सत्ता पमोयन्ति-रागद्धेप वशगताः अन्ये सत्त्वाः प्रमोदन्ते) रागदेपके वशीभूत हुए अन्य मृगादि माणी जो नही जलते हैं वे आनन्दका अनुभव करते हैं (एवमेव-एवमेव) इसी तरह (मूढा-मूढाः) मोरवशगत हमलोग भी कि जो (कामभोगेसु मुच्छिया-कामभोगेषु मूछिता:) शब्द एव रूप रूपी काममे तथा स्पर्श रस गध रूप भोगमे अथवा-मनोज्ञ शब्दादिक काममोगोमें गृद्ध बने हुए हैं (रागदोसण्णिा उज्जमाण जग न बुग्झामो-रागदेपाग्निना दह्यमान जगत् न बुध्यामहे ) रागदेष रूपी अग्निसे जलते हुए जगतको न द्वारा मनी २९सा जतुसु डजमाणेसु-जन्तुपु दह्यमानेषु सन्तुमान निधन रागदोसवसगया अन्ने सत्ता पमोयन्ति - रागद्वेषवशगता अन्ये सत्वा प्रमोदन्ते રાગદ્વેષથી વશીભૂત બનેલા અન્ય મૃગાદિક જે પ્રાણુ બળતા નથી તે આનંદને मनुस छ एवमेव-एवमेव २ प्रमाणे मूढा-मूढा माखना शमा इसायेस समा ५५ २ कामभोगेसु मुच्च्यिा कामभोगेपु मूछिता भने ३५ २१३५ કામમાં તથા સ્પશરસ ગધરૂપ ભેગમાં અથવા મને શબ્દાદિક કામગોમાં शुद्ध मने छीमे रोगदोसग्गिणा उज्जमाण जग न बुज्झामो-रागद्वेपाग्निना दह्यमान जगत् न बुध्यामहे ते रागद्वेष३वी मनिममणी २७सा मतने नन मान અનુભવી રહ્યા છીએ, પરંતુ એ નથી જાણતા કે, અમે પણ આ જગતની અંદર उ०१०