________________
८५६
उत्त
पत्न्या वचन श्रुला पुरोहितः प्राह
मूलम् -
भुत्ता रेसा भोई। जहांई "णेवओ, र्ण जावियँहा पहामि भीए । लाभ अलाभ चै सुह चै दुक्ख, सविखमाणो चरिस्सामि 'मौणं ॥ ३२ ॥ छाया - भुक्ता रसा भवति ! जहाति नो वयः, नो जीवितार्य प्रजहामि भोगान् । लाभम् अलाभ च सुख च दुःख, समीक्षमाणश्चरिष्यामि मोनम् ॥ ३३ ॥ टीका- 'भुत्ता रसा' इत्यादि --
हे - भवति = हे ब्राह्मणी । रसाः = मधुरादयः, -श्रृङ्गरादयः शब्दादिभोगाय भुक्ताः=ससेविताः । तथा यः = योवन न =जस्मान् जहाति = परित्यजति । अतो यौन यापन नः परित्यजति तावदेव वय मनजाम इति भावः । सत्सु सुवोप भोगेषु भावान्तरसुखमाप्तये प्रवज्याया नास्ति प्रयोजनम् ' इति चेद् ब्राह्मणी खून वर्धक है । जन अपन सब वृद्धावस्था में पहुंच जायेंगे तब मुनि होजायेंगे। अभी मुनि होने का समय नही है ॥ ३१ ॥
इस प्रकार के पत्नी के वचन सुनकर पुरोहितने कहा- 'भुत्सारसा' इत्यादि ।
"
-
अन्वयार्थ - (भोइ - भवति) हे ब्राह्मणि ! (रसा भुत्ता - रसा. भुक्ताः) मधुरादिक रस अथवा शृंगाररस एव शब्दादिक भोग मैंने खूब भोग लिये है। (बओ णे जहाहि वय नो जहाति) देखो इनको भोगते २ मेरी यौवन अवस्था भी बहुत व्यतीत हो चुकी है। इसलिये जबतक तरुणावस्था नही ढल जाती है, तबतक मुझे कर्तव्य यह आदेश देता है कि मैं मुनि दीक्षा अगीकार करूँ । यदि तुम ऐसा कहो कि- “सुखोपभोगोंके रहने पर भवान्तरमे सुखप्राप्ति के लिये प्रव्रज्या अगीकार करना उचित શ્રૃગારરસને તે વધારનાર છે જ્યારે આપણે સૌ વૃદ્ધાવસ્થાએ પહેચી જઈશું ત્યારે મુનિ દીક્ષા ધારણ કરીશુ આજે મુનિ થવાના સમય નથી !! ૩૧ ૫ या प्रहारना पत्नीना वथन सामणीने पुरोहिते यु" भुत्ता रसा " - धत्याहि !
1
मन्वयार्थ - भोइ-भवति । डे ब्राह्मणी । रसा भुत्ता-रसा भुक्ता भधुराहि
---
રસ અથવા શ્રૃંગાર રસ અને શબ્દાદિક ભાગ મે ખૂખ ભેગવી લીધા છે, ओ णे जहाहि वय नो जहाति भेने लोगवता लोगवता भारी यौवन अवस्था પણ ખૂબ વ્યતીત થઇ ચુકી છે આ માટે જ્યા સુધી તરૂણાવસ્થા ઢળી ન જાય ત્યા સુધી મને મારૂ કન્યએ આર્દેશ આપે છે કે, હુ મુનિ દીક્ષા અગીકાર કરૂ, જો તમે એમ કહે કે, “સુખેપભેગાના રહેવા છતા ભવા ન્તરના સુખાની પ્રાપ્તિ માટે પ્રત્રજ્યા અગિકાર કરવી ઉચિત નથી ’• તા એને