________________
८५८
पितुर्वचन निशम्य कुमारौ ब्रूत:--
जस्सतिर्थ मच्चुणा सक्खं, जस्स वेत्थिं पलायणं । ' जो जाणे न मरिस्सामि, सो है "कखे मुंए सिया ॥२७॥ छाया-यस्यास्ति मृत्युना सन्य, यस्य वास्ति पलायनम् ।
यो जानाति न मरिष्यामि, स हु काहति वा स्यात् ॥२७॥ टीका-'जस्सत्धि'-इत्यादि
हे तात ! यस्य जनस्य मृत्युना सह सख्य-मैत्र्यम् अस्ति । वा-अथवा यस्य मृत्योः पलायनम् अस्ति यदा मृत्युरागमिप्यति तदाऽहं मपलाग्यान्यत्र गमिष्यामि इति । तथा-यो जनः 'अह न मरिष्यामि' इति जानाति । स हुम्स एवं श्व आगामि दिवसे 'इद मम स्यादि' वि काहति-अभिलपति ॥ २७ ॥ विचरेंगे । अर्थात्-हे बेटा! अभी ऐसा करो कि हम तुम दोनों अविरत सम्यग्दृष्टि बन जावें पश्चात् दीक्षा ले लेंगे ॥२६॥ कुमारोने पिताके इन वचनोंका उत्तर इस प्रकार दिया-'जस्तत्थि'इत्यादि।
अन्वयार्थ-हे तात ! (जस्स मच्चुणा सक्ख-यस्य मृत्युना सख्यम्) जिस मनुष्यकी मृत्युके साथ मैत्री है अथवा (जस्स पलायण अस्थियस्य पलायनम् अस्ति) जिसका मृत्युसे पलायन है-जिस समय मृत्यु आवेगी उस समयमे भाग करके अन्यत्र चला जाऊगा-ऐसा विचार है अथवा (न मरिस्सामि इइ जो जाणे-न मरिष्यामि इति यो जानाति) में नही मरुगा ऐसा जो अपने आपको मानता है (सो-मः) वही प्राणी (सुए-श्व:) आगामी दिवसमें "यह मेरा है" ऐसा विचार करता है। રાદિકમાં વિચરશું અર્થાત હે બેટા! અત્યારે એવું કરે કે, હું અને તમે અવિરત સમ્યગ્દષ્ટિ બનીએ પછીથી દીક્ષા લઈ લેશુ છે ૨૬ છે
भारी पिताना वयनाना २ मा प्रभारी राय-"जस्सत्थि' त्याही
भन्पयार्थ-3 तात! जस्स मच्चुणा सक्ख-यस्य मृत्युना सख्यम् २ भनुष्यनी मृत्युनी साथे भित्रता छ, जस्स पलायण अस्थि-यस्य पलायनम् अस्ति અથવા જેને મૃત્યુ સાથે પનારે છે, જે વખતે મૃત્યુ આવશે ત્યારે ભાગીને भी२ यायो ४४श, सेवा वियार छ मया न मरिस्सामि इइ जो जाणे-न मरिष्यामि इति यो जानाति हुनडी भ३ २ पोताना भनथी भान छ હોય તે પ્રાણી સુચા આગામી દિવસોમા “આ મારૂ છે ” એવો વિચાર કરતા રહે છે
-