________________
२०६
उत्तरायणन भा:-ते पडपि पुण्पशालिनः माणिनः पूर्वमुमताशेपेण महाकुलेषु समुत्रप संसारासारवा परिताय वीतरागधर्ममट्टी कवमन्त इति ॥ २॥
कश्च केन रूपेण जिनेन्द्रमार्ग शरण प्रपन्नः ? इत्याह
पुत्तमागेम्मकुमार दोषि, पुरोहिओ तस्स जसो ये पेत्ती। विसौलकित्ती य तेहोसुयारो, रॉयऽस्थ"देवी कमलाबई य॥३॥ छाया-पुस्त्वमागम्प कुमारी द्वारपि, पुरोहितस्वस्य यशाचपस्नी ।
विशालकीतिय तयेपुकारो, राजाऽत्रदेवी कमलापती च ॥३॥ टीका-'पुमत्त '-इत्यादि___ अत्र-अस्मिन् भवे द्वावपि कुमारौ-नन्ददत्त-नन्दमियनामक गोपदारकजीवों पुस्त्व-पुरुपत्वम्, आगम्य याप्य, पुरोहितपुत्रत्वेन समुत्पन्नौ । मुलभतरपोधित्वेन माधान्ययोधनार्थ तयोः पूर्वमुपादानम् । तृतीयो वसुमित्रजीवदेवः पुरोहितो जातः । च-पुनश्चतुर्थों वसुदत्तजीवदेवस्तस्य पुरोहितस्य पत्नी यशानाम बभूव । तथा पञ्चमो अवशेपसे महाकुलोंमें उत्पन्न हुए। फिर भी इसका अन्तःकरण वहा के पदार्थो के सेवन करनेमे ससक्त नहीं हुआ। ससारकी असारता जानकर इन लोगोंने शीघ्र ही वोतरागके धर्मको अगीकार किया ॥२॥
कौन जीव किस रूपसे चीतराग के मार्गको अगीकार किया? सो कहते हैं--'पुमत्त मागम्म' इत्यादि।
अन्वयार्थ (दोवि-दौ अपि) वेदोनो गोपपुरके जीव (पुमत्तमागम्म पुस्त्वमागम्य)पुरुषत्वकोप्राप्त कर(कुमारौ-कुमारो)पुरोहितके पुत्रपने उत्पन्न हुए । (पुरोहिओ-पुरोहितः) तृतीय वसुमित्र जीव देवपने पुरोहित रूपसे उत्पन्न हुआ। चौथा वसुदत्त जीव देव (तस्स जसाय पत्ती-तस्य यशा' સત્યકા અવશેષથી ઉચ્ચકુળોમાં ઉત્પન્ન થયા પરંતુ તેમનુ અત કરણ ત્યાના પદાર્થોન ફરીથી સેવન કરવામાં આસક્ત બન્યું સ સારની અસારતા જાણીને એ લોકેએ વેળાસર વીતરાગના ધર્મને અગીકાર કર્યો છે. ૨
કયા જીવે યા રૂપથી વિતરાગના માર્ગને અગીકાર કર્યો? તે કહે છે"पुमत्त मागम्म"-त्या!
अन्वयार्थ-दोवि-द्वो अपि शाप माना से मन्ने पुमत्तमागम्मपुस्त्वमागम्य पुरुषतवन प्रात श कुमारौ-कुमारौ पुलितने त्या पुत्र३ पन्न च्या पुरोहिओ-पुरोहित श्री सुभित्रन। ७५ १५भाथी पुरेशहित३२ G4 थयो याथा सुतल प तस्स जसाय-तस्ययशा पत्नी से अवनी