SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ उत्तराभ्ययनको जयन्तकुमारस्य कण्ठे पुष्पमाला ददौ । यथा राधावेधो दुष्करस्तथा मनुष्यदेहाच्च्युतस्य प्रमादिनः पुनमनुष्यत्व दुर्लभमिति । अत्र सग्रहश्लोकः-(शार्दूलविक्रीडितवृत्तम्) राधायानदनादधः क्रमवशाचकाणि चत्वार्यपि, भ्राम्यन्तीड विपर्ययेण खलु तद्वामासिवेधो यथा। माप्तो दुप्फरता नरेन्द्रतनयापाणिग्रहाकाक्षिणा, ससारे भ्रमतः पुनर्नरभवो जन्तोस्तथा दुर्लभः ॥१॥ . इति सप्तमश्चक्रदृष्टान्तः ॥७॥ अथाष्टम कूर्मदृष्टान्तः अगाधजलपरिपूर्णः सहस्रयोजनविस्तीर्णः सलिलजन्तुसभृतः सुशोभितः इन्दिरा भी अपने भाग्य की सराहना करती रई जयन्त के गले में वरमाला डालकर अपने आपको धन्य मानने लगी । इस दृष्टान्त का भाव केवल इतना ही है कि जिस प्रकार राधावेध साधना दुष्कर कार्य है उसी प्रकार मनुष्य जन्मको हारा हुआ प्रमादी प्राणी को पुनः मनुष्य जन्मकी प्राप्ति दुर्लभ है। इस दृष्टान्तका भावप्रदर्शकश्लोक इस प्रकार है राधाया वदनादधुः क्रमवशात् चकाणि चत्वार्यपि, भ्राम्यन्तीह विपर्ययेण खलु तद्वामाक्षिभेदो यथा। जातो दुष्करता नरेन्द्रतनयापाणिग्रहाकाक्षिणाम् , ससारे भ्रमतः पुनरभवो जन्तोस्तथा दुर्लभः ॥१॥ यह सातवा चक्रदृष्टान्त है ॥७॥ आठवाँ कूर्म (कच्छप) का दृष्टान्त इस प्रकार है-अगाधजल स પહેરાવીને પિતે પોતાને ધન્ય માનવા લાગી આ છાતને ભાવ એટલે છે કે જે રીતે રાધાવેધ સાધના અત્ય ત કઠીન અને દુષ્કર છે એજ રીતે મનુષ્ય જન્મને હારી ગયેલ પ્રમાદી પ્રાણીને પુન મનુષ્યજન્મની પ્રાપ્તિ દુર્લભ છે આ દૂછાતને ભાવપ્રદર્શક શ્લેક આ પ્રકારનો છે राधाया बदनादधः क्रमवशात् चक्राणि चत्वायपि, भ्राम्यन्तीह विपर्ययेण खलु तद् वामाक्षि भेदो यथा । जातो दुप्फरता नरेन्द्रतनयापाणिग्रहाकाक्षिणाम, ससारे भ्रमतः पुनर्नरभवो जन्वोस्तथा दुर्लभ ॥१॥ 2. सातमु यात छे ॥७॥ આઠમુ કુમ કાચબા (કચ્છ૫) નુ દુષ્ટાત આ પ્રકારનું છે – અગાધ જળથી પરિપૂર્ણ એ એક (ધર) હેજ હતે
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy