SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २ गा ४४ दशनपरीपहेऽष्टाविंशतिलन्धिवर्णनम् ॥२७ वीजबुद्धिलब्धि ,२३ तेजोलेश्यालब्धि , २४ आहारकलब्धि , २५ शीतलेश्यालब्धि , २६ वैक्रियलब्धि , २७ अक्षीणमहानसिकलब्धि , २८ पुलाकलब्धि । भव्यत्वाभन्यत्वरिशिष्टाना पुरुपाणा च यावत्यो लब्धयो भवन्ति, ता एवम्-भव्यपुरुषाणामेता पूर्वोक्ता सा अपिलब्धयो भान्ति । अर्हच्चक्रवर्तिवासु. देशपलदेवसभिन्नश्रोतवारणपूर्वधरगणधरपुलाकाऽऽहारकलब्धिलक्षणा एतादश लन्धयो भव्यस्त्रीणा नैव भवन्ति । शेपास्वप्टादशलब्धयो भव्यस्त्रीणा भान्ति । __ यच मल्लिस्वामिन स्त्रीत्वेऽपि तीर्थकरत्वमभूत् तदाश्चर्यभूतत्वान्न गण्यते । तथा -अनन्तरोक्ताअर्हदाधा आहारकपर्यन्ता दश लब्धयः, केवलि-ऋजुमति-विपुलमति द्विलब्धि २२, तेजोलेश्यालन्धि २३, आहारकलब्धि २४, शीतलेश्यालन्धि२५, वैक्रियलब्धि२६, अक्षीणमहानसीकलब्धि२७, पुलाकलब्धि २८॥ __ अय भव्यत्वभावविशिष्ट एव अभव्यत्वभावविशिष्ट पुरुष को जितनी जितनी लधिया होती है वे कहते हैं__भव्यत्वभावविशिष्ट पुरुषों के ये सभी लब्धिया होती है। भव्य स्त्रियों के अहल्लन्धि १, चक्रवर्तिलन्धि २, वासुदेवलन्धि ३, बलदेवलब्धि ४, सभिन्नश्रोतोलब्धि ५, चारणलब्धि ६, पूर्वधरलन्धि ७, गणधरलब्धि ८, पुलाकलब्धि ९, एव आहारकलन्धि १०, ये दस लब्धिया नहीं होती हैं। बाकी अवशिष्ट अठारह लब्धिया भव्य स्त्रियों के भी होती हैं। जो मल्लिस्वामी के स्त्रीपना होने पर भी तीर्थकरत्व वहा हुआ वह अच्छेरा-आश्चर्य होने की वजह से गिना नही जाता है। ये १३ तेरह लब्धिया अभव्य पुरुषों के नहीं होती है-केवलिलब्धि, ऋजुसास्सिन्धि, (२२) भी भुद्धिसधि, (२3) वेश्यालय, (२४) मा२४alu, (२५) शीतबेश्यालय, (२६) वैठियदाधि, (२७) सक्षी महानसिou, (२८) YelloE હવે ભવ્યત્વભાવવિશિષ્ટ અને અભવ્યત્વભાવ વિશિષ્ટ પુરૂને જેટલી જેટલી લબ્ધિઓ થાય છે તે બતાવે છે ભવ્યત્વભાવ વિશિષ્ટ પુરૂષને આ બધી લબ્ધિઓ થાય છે ભવ્ય સ્ત્રિઓને ૧ અહંલબ્ધિ, ૨ ચક્રવર્તિલબ્ધિ, ૩ વાસુદેવલબ્ધિ, ૪ બલદેવલબ્ધિ, ૫ સ ભિન્નશ્રોતેલબ્ધિ, ૬ ચારણલબ્ધિ ૭ પૂર્વધરલબ્ધિ ૮ ગણધરલબ્ધિ ૯ પુલાલબ્ધિ, અને ૧૦ આહારકલબ્ધિ આ દશ લબ્ધિ થતી નથી બાકીની અઢાર લબ્ધિયે ભવ્ય સ્ત્રીઓને પણ થાય છે જેમ મલ્લિ સ્વામીને સ્ત્રીપણું હોવા છતા પણ તીર્થ કરત્વ તેમને થયુ તે અચ્છેરા–આશ્ચર્ય થવાની ગણત્રીમાં ગણવામાં આવતું નથી આ તેર લબ્ધિઓ અભવ્ય પુરૂષોને થતી નથી
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy