SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ निरयावलिका मूलम् एणं से अभए कुमारे तं अलं मंसं रुहिरं कप्प-. णीकप्पियं करेइ, करिता जेणेव सेणिए राया तेणेव उवागच्छइ, उवागच्छित्ता, सेणियं रायं रहसिगंयं सयणिज्जंसि उत्ताणयं - निवज्जावेइ, निवज्जावित्ता, सेणियस्स उदरवलीसु तं अलं मंसं रुहिरं विरds, विरवित्ता, वत्थिपुडएणं वेढेइ, वेढित्ता सवंती - करणेणं करे, करिता चेल्लणं देविं उप्पिपासाए अवलोयणatri cards, ठवावित्ता पेलणाए देवीए अहे सपक्खं सपडिदिसिं सेणियं रायं सयणिज्जंसि उत्ताणगं निवज्जावेइ, सेणियस्स रन्नो उदखलिमसाई कप्पणीकप्पियाई करेइ, करिता से य भायणंसि पक्खिवति । १०२ तणं से सेणिए राया अलियमुच्छियं करेइ करिता मुहुतंतरेणं अन्नमन्नेणं सद्धिं संलवमाणे विइ ! तणं से अभयकुमारे सेणियस्स रन्नो उदरवलिमंसाई गिण्हेs, गिण्हित्ता जेणेव चेल्लणा देवी तेणेव उवागच्छइ, उवागच्छित्ता लगाए देवीए उवणेइ । तणं सा चेल्लणा देवी सेणियस्स रन्नो तेहिं उदरवलि मंसेहिं सोल्लेहिं जाव दोहलं विणेइ । तणं सा चेल्लणा देवी संपुण्णदोहला एवं संमाणियदोहला विच्छिन्नदोहला तं गब्भं सुहं सुहेणं परिवहइ ॥ ३१ ॥ / छाया - ततः खलु सः अभयः कुमारस्तमाई मासं रुधिरं कल्पनी कल्पितं करोति, कृत्वा यत्रैव श्रेणिको राजा तत्रैवोपागच्छति, उपागत्य श्रेणिकं
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy