SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका अ. १ चेलनाराजाः दोहदवर्णनम् राजानं रहसितं शयनीये उत्तानकं निषादयति, निषाद्य श्रेणिकस्योदरवलिषु तदाई मांसं रुधिरं विरावयति, विराव्य, बस्तिपुटकेन वेष्टयति, वेष्टयित्वा खवन्तीकरणेन करोति, कृत्वा चेल्लनां देवीमुपरिप्रासादे अवलोकनवरगतां स्थापयति, स्थापयित्वा वेल्लनाया देव्या अधः सपक्षं सप्रतिदिक् श्रेणिकं राजानं शयनीये उत्तानकं निषादयति, श्रेणिकस्य राझ उदरवलिमांसानि कल्पनीक ल्पितानि करोति, कृत्वा तच्च भाजने प्रक्षिपति । ततः खलु स श्रेणिको राजा अलीकम् करोति, कृत्वा मुहूर्तान्तरेण अन्योऽन्येन सार्दै संलपन् तिष्ठति । ततः स्खलु सः अभयकुमारः श्रेणिकस्य रोशः उदरवमिमांसानि गृह्णाति, गृहीत्वा यत्रैव चेल्लना देवी तत्रैवोपोगच्छति, उपागस्य चेल्लनाया देव्या उपनयति । ततः खलु सा चेल्लना देवी श्रणिकस्य राजस्तै दरबलिमांसैः शूलैर्यावद दोहदं विनयति । १०३ ततः खलु सा चेल्लना देवी सम्पूर्णदोहद्रा एवं संमानितदोहदा - writer तं गर्भ सुखं सुखेन परिवहति ॥ ३१ ॥ टीका- 'तरणं से' इत्यादि - ततः = तदनन्तरं सः = अभयः कुमारः तद्= उपनीतम् - आईम् मांसं रुधिरं कल्पनीकल्पितं - कल्पनी= कर्त्तरिका 'कतरणी ' इति भाषायाम्, तया कल्पितं = कर्तितं करोति, कल्पशब्दोऽत्र छेदनार्थकः, उक्त -- 'सामर्थ्य वर्णनायां च, छेदने करणे तथा । औपम्ये चाधिवासे च कल्प- शब्दं विदुर्बुधाः ॥ १ ॥' 'तपणं से' इत्यादि - उसके बाद अभयकुमारने एकान्त स्थानमें राजाको सीधा सुलाकर उनके पेटपर उस मांस-लोथडेको रक्खा, फिर उसे बस्तिर्म से बांधा, वह ऐसा प्रतीत होता था जैसे उससे रक्त झरता हो । तत्पश्चात् रानीको ऊपर - महलमें बुलवाई और उस दृश्यको देख सके एसे योग्य सुविधाजनक स्थानपर बैठाई बाद राजाको जिसे रानी ठीक तरहसे देख सके ऐसे तथा कुछ अन्धकारवाले स्थानपर सुलाया, 'तरणं से' त्याहि पछी मलयङ्कुमारे मेअंत स्थानमा रामने सीधा (सीता) સુવડાવી તેના પેટ ઉપર તે માંસના લેાથ ને રાખ્યા પછી તેને ખસ્તીચથી ખાધ્યા તે એવું લાગતુ હતુ કે જાણે તેમાંથી àાહી ઝરતુ હોય ત્યાર પછી રાણીને ઉપર-મહેલમાં એલાવી તથા તે આ દેખાવ જોઈ શકે એવા ચૈાગ્ય સુવિધાજનક સ્થાને બેસાડી, પછી રાજાને જેમ રાણી ખરાખર જોઇ શકે તેવા અને ચેાડા અધકારવાળા સ્થાને સુવાડયા પછી
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy