SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ___ सुन्दरबोधिनी टीका अ. १ दोहदपूर्तिविषये श्रेणिकराज्ञः विचारः ९५ मूलम्त एणं से सेणिए राया चेल्लणं देवि एवंवयासी माणं तुम देवाणुप्पिए ! ओहय० जाव झियायह, अहं गं तहा जइस्सामि जहा णं तव दोहलस्स संपत्ती भविस्तइति कट्ठ चेल्लणं देविं ताहि इट्टाहि कंताहिं पियाहि मणुन्नाहि मणामाहि औरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं मियमधुरसस्सिरीयाहि वग्गूहि समासासेइ, समासासित्ता चेल्लगाए देवीए अंतियाओ पडिनिक्वमइ, पडिनिक्खमित्ता जेणेव बाहिरिया उबटाणसाला जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरंसि पुरत्थाभिमुहे निसीयई, निसीइत्ता तस्स दोहलस्स संपत्तिनिमित्तं बहुर्हि आएहिं उवाएहि य उप्पत्तियाहि य वेणइयाहि य कम्मियाहि य पारिणामियाहि य परिणामेमाणेर तस्स दोहलस्त आयं वा उवायं वा ठिइं वा विदमाणे ओहयमणसंकप्पे जाव झियायइ ॥ २९ ॥ ____ छाया-ततः खलु स श्रणिको राजा चेल्लनां देवीमेवमवादीत्-मा खलु त्वं देवानुपिये ! अवहत० यावद् ध्याय, अहं खलु तथा यतिष्ये, यथा । खलु तव, दोहदम्य सम्पत्तिर्भविष्यतीति कृत्वा चेल्लनां देवों ताभिरिष्टाभिः कान्ताभिः प्रियाभिमनोज्ञाभिर्मनोऽमाभिरुदाराभिः कल्याणामिः शिवाभिर्धन्या• धन्य हैं जो अपने पतिके उदरवलिका मांस पकाकरके तलकरके और । अग्निमें सेक भूनकर मदिराके साथ एक दूसरी सखीको देती हुईआस्वादन करती हुई अपना दोहद पूरा करती हैं। मुझे भी ऐसा ही दोहद उत्पन्न हुआ है-लेकिन हे स्वामिन् ! वह दोहद पूरा नहीं होनेसे आज मेरी यह दशा हुई है और मैं आर्तध्यान करती हं ॥२८॥ ઉદર-વલિના માસને પકાવી તળીને અગ્નિમા સેકી મૂંછ મદિરાની સાથે એક બીજી સખીને આપતી આસ્વાદ લેતી પિતાનો દેહદ પૂરી કરે છે મને પણ એજ દેહદ ઉત્પન્ન થયે છે પણ હે સ્વામિન! તે પુરે નહિ થવાથી આજ મારી આવી દશા થઈ છે અને આર્તધ્યાન કરૂ છું (૨૮)
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy